< 2 Thessalonians 3 >

1 Furthermore, brethren, pray for vs, that the worde of the Lord may haue free passage and be glorified, euen as it is with you,
he bhraatara. h, "se. se vadaami, yuuyam asmabhyamida. m praarthayadhva. m yat prabho rvaakya. m yu. smaaka. m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;
2 And that we may be deliuered from vnreasonable and euill men: for all men haue not fayth.
yacca vayam avivecakebhyo du. s.tebhya"sca lokebhyo rak. saa. m praapnuyaama yata. h sarvve. saa. m vi"svaaso na bhavati|
3 But the Lord is faithfull, which wil stablish you, and keepe you from euill.
kintu prabhu rvi"svaasya. h sa eva yu. smaan sthiriikari. syati du. s.tasya karaad uddhari. syati ca|
4 And we are perswaded of you through the Lord, that ye both doe, and will doe the things which we warne you of.
yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari. syatha ceti vi"svaaso yu. smaanadhi prabhunaasmaaka. m jaayate|
5 And the Lord guide your hearts to the loue of God, and the waiting for of Christ.
ii"svarasya premni khrii. s.tasya sahi. s.nutaayaa nca prabhu. h svaya. m yu. smaakam anta. hkara. naani vinayatu|
6 We warne you, brethren, in the Name of our Lord Iesus Christ, that ye withdrawe your selues from euery brother that walketh inordinately, and not after the instruction, which hee receiued of vs.
he bhraatara. h, asmatprabho ryii"sukhrii. s.tasya naamnaa vaya. m yu. smaan idam aadi"saama. h, asmatto yu. smaabhi ryaa "sik. salambhi taa. m vihaaya ka"scid bhraataa yadyavihitaacaara. m karoti tarhi yuuya. m tasmaat p. rthag bhavata|
7 For ye your selues know, how ye ought to follow vs: for we behaued not our selues inordinately among you,
yato vaya. m yu. smaabhi. h katham anukarttavyaastad yuuya. m svaya. m jaaniitha| yu. smaaka. m madhye vayam avihitaacaari. no naabhavaama,
8 Neither tooke we bread of any man for nought: but we wrought with labour and trauaile night and day, because we would not be chargeable to any of you.
vinaamuulya. m kasyaapyanna. m naabhu. mjmahi kintu ko. api yad asmaabhi rbhaaragrasto na bhavet tadartha. m "srame. na kle"sena ca divaani"sa. m kaaryyam akurmma|
9 Not because we haue not authoritie, but that we might make our selues an ensample vnto you to follow vs.
atraasmaakam adhikaaro naastiittha. m nahi kintvasmaakam anukara. naaya yu. smaan d. r.s. taanta. m dar"sayitum icchantastad akurmma|
10 For euen when we were with you, this we warned you of, that if there were any, which would not worke, that he should not eate.
yato yena kaaryya. m na kriyate tenaahaaro. api na kriyataamiti vaya. m yu. smatsamiipa upasthitikaale. api yu. smaan aadi"saama|
11 For we heare, that there are some which walke among you inordinately, and worke not at all, but are busie bodies.
yu. smanmadhye. avihitaacaari. na. h ke. api janaa vidyante te ca kaaryyam akurvvanta aalasyam aacarantiityasmaabhi. h "sruuyate|
12 Therefore them that are such, we warne and exhort by our Lord Iesus Christ, that they worke with quietnes, and eate their owne bread.
taad. r"saan lokaan asmataprabho ryii"sukhrii. s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya. m kurvvanta. h svakiiyamanna. m bhu njataa. m|
13 And ye, brethren, be not weary in well doing.
apara. m he bhraatara. h, yuuya. m sadaacara. ne na klaamyata|
14 If any man obey not this our saying in this letter, note him, and haue no company with him, that he may be ashamed:
yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa. m na g. rhlaati tarhi yuuya. m ta. m maanu. sa. m lak. sayata tasya sa. msarga. m tyajata ca tena sa trapi. syate|
15 Yet count him not as an enemie, but admonish him as a brother.
kintu ta. m na "satru. m manyamaanaa bhraataramiva cetayata|
16 Now the Lord himselfe of peace giue you peace alwayes by all meanes. The Lord be with you all.
"saantidaataa prabhu. h sarvvatra sarvvathaa yu. smabhya. m "saanti. m deyaat| prabhu ryu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat|
17 The salutation of me Paul, with mine owne hand, which is ye token in euery Epistle: so I write,
namaskaara e. sa paulasya mama kare. na likhito. abhuut sarvvasmin patra etanmama cihnam etaad. r"sairak. sarai rmayaa likhyate|
18 The grace of our Lord Iesus Christ be with you all, Amen. ‘The second Epistle to the Thessalonians, written from Athens.’
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu bhuuyaat| aamen|

< 2 Thessalonians 3 >