< 2 Corinthians 13 >

1 Lo this is the thirde time that I come vnto you. In the mouth of two or three witnesses shall euery worde stand
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
2 I tolde you before, and tell you before: as though I had bene present the seconde time, so write I nowe being absent to them which heretofore haue sinned and to all others, that if I come againe, I will not spare,
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
3 Seeing that ye seeke experience of Christ, that speaketh in mee, which towarde you is not weake, but is mightie in you.
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
4 For though hee was crucified concerning his infirmitie, yet liueth hee through the power of God. And wee no doubt are weake in him, but we shall liue with him, through the power of God towarde you.
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
5 Proue your selues whether ye are in the faith: examine your selues: knowe yee not your owne selues, howe that Iesus Christ is in you, except ye be reprobates?
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
6 But I trust that ye shall knowe that wee are not reprobates.
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
7 Nowe I pray vnto God that yee doe none euill, not that we should seeme approued, but that ye should doe that which is honest: though we be as reprobates.
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
8 For wee can not doe any thing against the trueth, but for the trueth.
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
9 For we are glad when wee are weake, and that ye are strong: this also we wish for, euen your perfection.
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
10 Therefore write I these thinges being absent, least when I am present, I should vse sharpenesse, according to the power which the Lord hath giuen mee, to edification, and not to destruction.
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
11 Finally brethren, fare ye well: be perfect: be of good comfort: be of one minde: liue in peace, and the God of loue and peace shalbe with you.
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
12 Greete one another with an holy kisse.
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
13 All the Saintes salute you.
pavitralokaa. h sarvve yu. smaan namanti|
14 The grace of our Lord Iesus Christ, and the loue of God, and the communion of the holy Ghost be with you all, Amen. ‘The seconde Epistle to the Corinthians, written from Philippi, a citie in Macedonia, and sent by Titus and Lucas.’
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|

< 2 Corinthians 13 >