< 1 Corinthians 16 >
1 Concerning the gathering for the Saintes, as I haue ordeined in the Churches of Galatia, so doe ye also.
pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
2 Euery first day of the weeke, let euery one of you put aside by himselfe, and lay vp as God hath prospered him, that then there be no gatherings when I come.
mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|
3 And when I am come, whomsoeuer ye shall alowe by letters, them will I send to bring your liberalitie vnto Hierusalem.
tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|
4 And if it be meete that I goe also, they shall goe with me.
kintu yadi tatra mamāpi gamanam ucitaṁ bhavet tarhi te mayā saha yāsyanti|
5 Nowe I will come vnto you, after I haue gone through Macedonia (for I will passe through Macedonia.)
sāmprataṁ mākidaniyādeśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
6 And it may be that I will abide, yea, or winter with you, that ye may bring me on my way, whither soeuer I goe.
anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|
7 For I will not see you nowe in my passage, but I trust to abide a while with you, if the Lord permit.
yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|
8 And I wil tary at Ephesus vntill Pentecost.
tathāpi nistārotsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
9 For a great doore and effectuall is opened vnto me: and there are many aduersaries.
yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|
10 Nowe if Timotheus come, see that he be without feare with you: for he worketh the worke of the Lord, euen as I doe.
timathi ryadi yuṣmākaṁ samīpam āgacchet tarhi yena nirbhayaṁ yuṣmanmadhye vartteta tatra yuṣmābhi rmano nidhīyatāṁ yasmād ahaṁ yādṛk so'pi tādṛk prabhoḥ karmmaṇe yatate|
11 Let no man therefore despise him: but conuey him foorth in peace, that he may come vnto me: for I looke for him with the brethren.
ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|
12 As touching our brother Apollos, I greatly desired him, to come vnto you with the brethren: but his mind was not at all to come at this time: howbeit he will come when he shall haue conuenient time.
āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
13 Watch ye: stand fast in the faith: quite you like men, and be strong.
yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|
14 Let all your things be done in loue.
yuṣmābhiḥ sarvvāṇi karmmāṇi premnā niṣpādyantāṁ|
15 Nowe brethren, I beseeche you (ye knowe the house of Stephanas, that it is the first fruites of Achaia, and that they haue giuen themselues to minister vnto the Saintes)
he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|
16 That ye be obedient euen vnto such, and to all that helpe with vs and labour.
ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|
17 I am glad of the comming of Stephanas, and Fortunatus, and Achaicus: for they haue supplied the want of you.
stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tenāham ānandāmi yato yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
18 For they haue comforted my spirite and yours: acknowledge therefore such men.
tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|
19 The Churches of Asia salute you: Aquila and Priscilla with ye Church that is in their house, salute you greatly in the Lord.
yuṣmabhyam āśiyādeśasthasamājānāṁ namaskṛtim ākkilapriskillayostanmaṇḍapasthasamiteśca bahunamaskṛtiṁ prajānīta|
20 All the brethren greete you. Greete ye one another, with an holy kisse.
sarvve bhrātaro yuṣmān namaskurvvante| yūyaṁ pavitracumbanena mitho namata|
21 The salutation of me Paul with mine owne hand.
paulo'haṁ svakaralikhitaṁ namaskṛtiṁ yuṣmān vedaye|
22 If any man loue not the Lord Iesus Christ, let him be had in execration maran-atha.
yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|
23 The grace of our Lord Iesus Christ be with you.
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|
24 My loue be with you all in Christ Iesus, Amen. ‘The first Epistle to the Corinthians, written from Philippi, and sent by Stephanas, and Fortunatus, and Achaicus, and Timotheus.’
khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||