< Acts 4 >
1 Now as they were speaking to the people, the priests, the captain of the temple and the Sadducees came at them,
यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च
2 being upset because they were teaching the people and proclaiming in Jesus the resurrection from the dead.
तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।
3 And they laid hands on them and put them in custody until the next day, because it was already evening.
तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।
4 (However, many of those who heard the message believed; the number of the men came to be about five thousand.)
तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।
5 So the next day an assembly of their rulers, both elders and scribes, occurred in Jerusalem,
परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः
6 along with Annas the high priest, and Caiaphas, John and Alexander, and as many as were of high-priestly descent.
कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य ज्ञातयः सर्व्वे यिरूशालम्नगरे मिलिताः।
7 And having placed them in the middle [of the assembly] they started questioning: “By what power, or by what name did you do this?”
अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?
8 Then Peter, full of Holy Spirit, said to them: “Rulers of the people and elders of Israel:
तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,
9 If we are being examined today about a good deed done to a helpless man, by what means he has been made well,
एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,
10 be it known to you all, and to all the people of Israel, that by the name of Jesus Christ the Natsorean, whom you crucified, whom God raised from the dead, by Him this man stands here before you whole.
तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
11 This is ‘the stone which was despised by you, the builders, which has become the chief cornerstone.’
निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।
12 Also, the salvation does not exist in anyone else, because there is no other name under heaven, given among men, by which we must be saved.”
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
13 Now upon observing the boldness of Peter and John and perceiving that they were uneducated and unskilled men, they marveled; and they recognized that they had been with Jesus.
तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।
14 Further, seeing the man who had been healed standing with them, they could say nothing against it.
किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।
15 So ordering them to go out from the council they began to confer among themselves,
तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्
16 saying: “What can we do to these men? Because, indeed, that a notable miracle has been done through them is evident to all who dwell in Jerusalem, and we cannot deny it.
तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।
17 But so that it spreads no further among the people, let us severely threaten them to no longer speak to anyone in this name.”
किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।
18 So summoning them they commanded them absolutely not to speak or teach in the name of ‘Jesus’.
ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च।
19 But in answer Peter and John said to them: “Whether it is right in the sight of God to listen to you rather than to God, judge for yourselves;
ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।
20 because we cannot help but speak the things we have seen and heard.”
वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।
21 So threatening them some more they released them, not finding any way to punish them, because of the people, since they were all glorifying God over what had happened;
यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।
22 because the man on whom this miracle of healing had been performed was over forty years old.
यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
23 So upon being released they went to their own group and reported all that the chief priests and elders had said to them.
ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ।
24 Well upon hearing it, with one mind they called out to God and said: “O Sovereign! You are God, the Maker of sky and earth and ocean, and all that is in them;
तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।
25 You who said through the mouth of Your servant David: ‘Why did nations snort and peoples plot vain things?
त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।
26 The kings of the earth took a stand, and the rulers were gathered together, against the Lord and against His Messiah.’
परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥
27 Well, in fact, both Herod and Pontius Pilate, together with Gentiles and peoples of Israel, were gathered together against Your holy Servant Jesus, whom You anointed,
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
28 to do whatever Your hand and Your counsel foreordained to happen.
ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।
29 As for the present, Lord, consider their threats, and grant to Your slaves to speak Your word with all boldness,
हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;
30 while You stretch out Your hand to heal and that signs and wonders may occur through the name of Your holy Servant Jesus.”
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
31 Well when they had prayed, the place where they were gathered was shaken, and they were all filled with Holy Spirit and spoke the Word of God with boldness.
इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
32 Now the multitude of those who believed was of one heart and soul; indeed not one was saying that any of his belongings was his own, but they had all things in common.
अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
33 (Also the Apostles were giving witness to the resurrection of the Lord Jesus with great power.) Yes, great grace was on them all,
अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।
34 because there were not any needy among them—as many as were owners of lands or houses were selling them and bringing the proceeds of the sold items
तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय
35 and placing them at the Apostles' feet, and they were distributed to each according as anyone had need.
तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
36 So Joses, who was named Barnabas by the Apostles (which is, being translated, ‘Son of encouragement’), a Levite of the country of Cyprus,
विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,
37 having a field, sold it, brought the money and placed it at the Apostles' feet.
स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्।