< Matthew 10 >

1 And having called his twelve disciples together, he gave them power over unclean spirits, to cast them out, and to heal all manner of diseases, and all manner of infirmities.
अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
2 And the names of the twelve apostles are these: The first, Simon who is called Peter, and Andrew his brother,
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
3 James the son of Zebedee, and John his brother, Philip and Bartholomew, Thomas and Matthew the publican, and James the son of Alpheus, and Thaddeus,
तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
4 Simon the Cananean, and Judas Iscariot, who also betrayed him.
किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।
5 These twelve Jesus sent: commanding them, saying: Go ye not into the way of the Gentiles, and into the city of the Samaritans enter ye not.
एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये
6 But go ye rather to the lost sheep of the house of Israel.
इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात।
7 And going, preach, saying: The kingdom of heaven is at hand.
गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।
8 Heal the sick, raise the dead, cleanse the lepers, cast out devils: freely have you received, freely give.
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
9 Do not possess gold, nor silver, nor money in your purses:
किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत।
10 Nor scrip for your journey, nor two coats, nor shoes, nor a staff; for the workman is worthy of his meat.
अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
11 And into whatsoever city or town you shall enter, inquire who in it is worthy, and there abide till you go thence.
अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।
12 And when you come into the house, salute it, saying: Peace be to this house.
यदा यूयं तद्गेहं प्रविशथ, तदा तमाशिषं वदत।
13 And if that house be worthy, your peace shall come upon it; but if it be not worthy, your peace shall return to you.
यदि स योग्यपात्रं भवति, तर्हि तत्कल्याणं तस्मै भविष्यति, नोचेत् साशीर्युष्मभ्यमेव भविष्यति।
14 And whosoever shall not receive you, nor hear your words: going forth out of that house or city shake off the dust from your feet.
किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
15 Amen I say to you, it shall be more tolerable for the land of Sodom and Gomorrha in the day of judgment, than for that city.
युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
16 Behold I send you as sheep in the midst of wolves. Be ye therefore wise as serpents and simple as doves.
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
17 But beware of men. For they will deliver you up in councils, and they will scourge you in their synagogues.
नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।
18 And you shall be brought before governors, and before kings for my sake, for a testimony to them and to the Gentiles:
यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
19 But when they shall deliver you up, take no thought how or what to speak: for it shall be given you in that hour what to speak.
किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
20 For it is not you that speak, but the Spirit of your Father that speaketh in you.
यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।
21 The brother also shall deliver up the brother to death, and the father the son: and the children shall rise up against their parents, and shall put them to death.
सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
22 And you shall be hated by all men for my name’s sake: but he that shall persevere unto the end, he shall be saved.
मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
23 And when they shall persecute you in this city, flee into another. Amen I say to you, you shall not finish all the cities of Israel, till the Son of man come.
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
24 The disciple is not above the master, nor the servant above his lord.
गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्।
25 It is enough for the disciple that he be as his master, and the servant as his lord. If they have called the goodman of the house Beelzebub, how much more them of his household?
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
26 Therefore fear them not. For nothing is covered that shall not be revealed: nor hid, that shall not be known.
किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
27 That which I tell you in the dark, speak ye in the light: and that which you hear in the ear, preach ye upon the housetops.
यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
28 And fear ye not them that kill the body, and are not able to kill the soul: but rather fear him that can destroy both soul and body in hell. (Geenna g1067)
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत। (Geenna g1067)
29 Are not two sparrows sold for a farthing? and not one of them shall fall on the ground without your Father.
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
30 But the very hairs of your head are all numbered.
युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
31 Fear not therefore: better are you than many sparrows.
अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
32 Every one therefore that shall confess me before men, I will also confess him before my Father who is in heaven.
यो मनुजसाक्षान्मामङ्गीकुरुते तमहं स्वर्गस्थतातसाक्षादङ्गीकरिष्ये।
33 But he that shall deny me before men, I will also deny him before my Father who is in heaven.
पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
34 Do not think that I came to send peace upon earth: I came not to send peace, but the sword.
पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।
35 For I came to set a man at variance against his father, and the daughter against her mother, and the daughter in law against her mother in law.
ततः स्वस्वपरिवारएव नृशत्रु र्भविता।
36 And as a man’s enemies shall be they of his own household.
यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
37 He that loveth father or mother more than me, is not worthy of me; and he that loveth son or daughter more than me, is not worthy of me.
यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।
38 And he that taketh not up his cross, and followeth me, is not worthy of me.
यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
39 He that findeth his life, shall lose it: and he that shall lose his life for me, shall find it.
यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
40 He that receiveth you, receiveth me: and he that receiveth me, receiveth him that sent me.
यो युष्माकमातिथ्यं विदधाति, स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति, स मत्प्रेरकस्यातिथ्यं विदधाति।
41 He that receiveth a prophet in the name of a prophet, shall receive the reward of a prophet: and he that receiveth a just man in the name of a just man, shall receive the reward of a just man.
यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।
42 And whosoever shall give to drink to one of these little ones a cup of cold water only in the name of a disciple, amen I say to you, he shall not lose his reward.
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

< Matthew 10 >