< 1 Corinthians 1 >

1 Paul, [a] called apostle of Jesus Christ, by God's will, and Sosthenes the brother,
yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate
2 to the assembly of God which is in Corinth, to [those] sanctified in Christ Jesus, called saints, with all that in every place call on the name of our Lord Jesus Christ, both theirs and ours:
taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|
3 Grace to you and peace from God our Father, and [the] Lord Jesus Christ.
asmākaṁ pitreśvareṇa prabhunā yīśukhrīṣṭena ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 I thank my God always about you, in respect of the grace of God given to you in Christ Jesus;
īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|
5 that in everything ye have been enriched in him, in all word [of doctrine], and all knowledge,
khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat
6 (according as the testimony of the Christ has been confirmed in you, )
tena yūyaṁ khrīṣṭāt sarvvavidhavaktṛtājñānādīni sarvvadhanāni labdhavantaḥ|
7 so that ye come short in no gift, awaiting the revelation of our Lord Jesus Christ;
tato'smatprabho ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvo na bhavati|
8 who shall also confirm you to [the] end, unimpeachable in the day of our Lord Jesus Christ.
aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|
9 God [is] faithful, by whom ye have been called into [the] fellowship of his Son Jesus Christ our Lord.
ya īśvaraḥ svaputrasyāsmatprabho ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
10 Now I exhort you, brethren, by the name of our Lord Jesus Christ, that ye all say the same thing, and that there be not among you divisions; but that ye be perfectly united in the same mind and in the same opinion.
he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|
11 For it has been shewn to me concerning you, my brethren, by those of [the house of] Chloe, that there are strifes among you.
he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|
12 But I speak of this, that each of you says, I am of Paul, and I of Apollos, and I of Cephas, and I of Christ.
mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|
13 Is the Christ divided? has Paul been crucified for you? or have ye been baptised unto the name of Paul?
khrīṣṭasya kiṁ vibhedaḥ kṛtaḥ? paulaḥ kiṁ yuṣmatkṛte kruśe hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
14 I thank God that I have baptised none of you, unless Crispus and Gaius,
kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|
15 that no one may say that I have baptised unto my own name.
etena mama nāmnā mānavā mayā majjitā iti vaktuṁ kenāpi na śakyate|
16 Yes, I baptised also the house of Stephanas; for the rest I know not if I have baptised any other.
aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vedmi|
17 For Christ has not sent me to baptise, but to preach glad tidings; not in wisdom of word, that the cross of the Christ may not be made vain.
khrīṣṭenāhaṁ majjanārthaṁ na preritaḥ kintu susaṁvādasya pracārārthameva; so'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracārite khrīṣṭasya kruśe mṛtyuḥ phalahīno bhaviṣyati|
18 For the word of the cross is to them that perish foolishness, but to us that are saved it is God's power.
yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|
19 For it is written, I will destroy the wisdom of the wise, and set aside the understanding of the understanding ones.
tasmāditthaṁ likhitamāste, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyate| vilopayiṣyate tadvad buddhi rbaddhimatāṁ mayā||
20 Where [is the] wise? where scribe? where disputer of this world? has not God made foolish the wisdom of the world? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
21 For since, in the wisdom of God, the world by wisdom has not known God, God has been pleased by the foolishness of the preaching to save those that believe.
īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|
22 Since Jews indeed ask for signs, and Greeks seek wisdom;
yihūdīyalokā lakṣaṇāni didṛkṣanti bhinnadeśīyalokāstu vidyāṁ mṛgayante,
23 but we preach Christ crucified, to Jews an offence, and to nations foolishness;
vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,
24 but to those that [are] called, both Jews and Greeks, Christ God's power and God's wisdom.
kintu yihūdīyānāṁ bhinnadeśīyānāñca madhye ye āhūtāsteṣu sa khrīṣṭa īśvarīyaśaktiriveśvarīyajñānamiva ca prakāśate|
25 Because the foolishness of God is wiser than men, and the weakness of God is stronger than men.
yata īśvare yaḥ pralāpa āropyate sa mānavātiriktaṁ jñānameva yacca daurbbalyam īśvara āropyate tat mānavātiriktaṁ balameva|
26 For consider your calling, brethren, that [there are] not many wise according to flesh, not many powerful, not many high-born.
he bhrātaraḥ, āhūtayuṣmadgaṇo yaṣmābhirālokyatāṁ tanmadhye sāṁsārikajñānena jñānavantaḥ parākramiṇo vā kulīnā vā bahavo na vidyante|
27 But God has chosen the foolish things of the world, that he may put to shame the wise; and God has chosen the weak things of the world, that he may put to shame the strong things;
yata īśvaro jñānavatastrapayituṁ mūrkhalokān rocitavān balāni ca trapayitum īśvaro durbbalān rocitavān|
28 and the ignoble things of the world, and the despised, has God chosen, [and] things that are not, that he may annul the things that are;
tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|
29 so that no flesh should boast before God.
tata īśvarasya sākṣāt kenāpyātmaślāghā na karttavyā|
30 But of him are ye in Christ Jesus, who has been made to us wisdom from God, and righteousness, and holiness, and redemption;
yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
31 that according as it is written, He that boasts, let him boast in [the] Lord.
ataeva yadvad likhitamāste tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|

< 1 Corinthians 1 >