< Matthew 12 >

1 At that time Jesus went through the grainfields on the Sabbath. His disciples were hungry and began to pick the heads of grain and eat them.
anantara. m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi. syaa bubhuk. sitaa. h santa. h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta|
2 When the Pharisees saw this, they said to Him, “Look, Your disciples are doing what is unlawful on the Sabbath.”
tad vilokya phiruu"sino yii"su. m jagadu. h, pa"sya vi"sraamavaare yat karmmaakarttavya. m tadeva tava "si. syaa. h kurvvanti|
3 Jesus replied, “Have you not read what David did when he and his companions were hungry?
sa taan pratyaavadata, daayuud tatsa"ngina"sca bubhuk. sitaa. h santo yat karmmaakurvvan tat ki. m yu. smaabhi rnaapaa. thi?
4 He entered the house of God, and he and his companions ate the consecrated bread, which was not lawful for them to eat, but only for the priests.
ye dar"saniiyaa. h puupaa. h yaajakaan vinaa tasya tatsa"ngimanujaanaa ncaabhojaniiyaasta ii"svaraavaasa. m pravi. s.tena tena bhuktaa. h|
5 Or haven’t you read in the Law that on the Sabbath the priests in the temple break the Sabbath and yet are innocent?
anyacca vi"sraamavaare madhyemandira. m vi"sraamavaariiya. m niyama. m la"nvantopi yaajakaa nirdo. saa bhavanti, "saastramadhye kimidamapi yu. smaabhi rna pa. thita. m?
6 But I tell you that something greater than the temple is here.
yu. smaanaha. m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste|
7 If only you had known the meaning of ‘I desire mercy, not sacrifice,’ you would not have condemned the innocent.
kintu dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni| etadvacanasyaartha. m yadi yuyam aj naasi. s.ta tarhi nirdo. saan do. si. no naakaar. s.ta|
8 For the Son of Man is Lord of the Sabbath.”
anyacca manujasuto vi"sraamavaarasyaapi patiraaste|
9 Moving on from there, Jesus entered their synagogue,
anantara. m sa tatsthaanaat prasthaaya te. saa. m bhajanabhavana. m pravi. s.tavaan, tadaaniim eka. h "su. skakaraamayavaan upasthitavaan|
10 and a man with a withered hand was there. In order to accuse Jesus, they asked Him, “Is it lawful to heal on the Sabbath?”
tato yii"sum apavaditu. m maanu. saa. h papracchu. h, vi"sraamavaare niraamayatva. m kara. niiya. m na vaa?
11 He replied, “If one of you has a sheep and it falls into a pit on the Sabbath, will he not take hold of it and lift it out?
tena sa pratyuvaaca, vi"sraamavaare yadi kasyacid avi rgartte patati, tarhi yasta. m gh. rtvaa na tolayati, etaad. r"so manujo yu. smaaka. m madhye ka aaste?
12 How much more valuable is a man than a sheep! Therefore it is lawful to do good on the Sabbath.”
ave rmaanava. h ki. m nahi "sreyaan? ato vi"sraamavaare hitakarmma karttavya. m|
13 Then Jesus said to the man, “Stretch out your hand.” So he stretched it out, and it was restored to full use, just like the other.
anantara. m sa ta. m maanava. m gaditavaan, kara. m prasaaraya; tena kare prasaarite sonyakaravat svastho. abhavat|
14 But the Pharisees went out and plotted how they might kill Jesus.
tadaa phiruu"sino bahirbhuuya katha. m ta. m hani. syaama iti kumantra. naa. m tatpraatikuulyena cakru. h|
15 Aware of this, Jesus withdrew from that place. Large crowds followed Him, and He healed them all,
tato yii"sustad viditvaa sthanaantara. m gatavaan; anye. su bahunare. su tatpa"scaad gate. su taan sa niraamayaan k. rtvaa ityaaj naapayat,
16 warning them not to make Him known.
yuuya. m maa. m na paricaayayata|
17 This was to fulfill what was spoken through the prophet Isaiah:
tasmaat mama priiyo manoniito manasastu. s.tikaaraka. h| madiiya. h sevako yastu vidyate ta. m samiik. sataa. m| tasyopari svakiiyaatmaa mayaa sa. msthaapayi. syate| tenaanyade"sajaate. su vyavasthaa sa. mprakaa"syate|
18 “Here is My Servant, whom I have chosen, My beloved, in whom My soul delights. I will put My Spirit on Him, and He will proclaim justice to the nations.
kenaapi na virodha. m sa vivaada nca kari. syati| na ca raajapathe tena vacana. m "sraavayi. syate|
19 He will not quarrel or cry out; no one will hear His voice in the streets.
vyavasthaa calitaa yaavat nahi tena kari. syate| taavat nalo vidiir. no. api bha. mk. syate nahi tena ca| tathaa sadhuumavartti nca na sa nirvvaapayi. syate|
20 A bruised reed He will not break, and a smoldering wick He will not extinguish, till He leads justice to victory.
pratyaa"saa nca kari. syanti tannaamni bhinnade"sajaa. h|
21 In His name the nations will put their hope.”
yaanyetaani vacanaani yi"sayiyabhavi. syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|
22 Then a demon-possessed man who was blind and mute was brought to Jesus, and He healed the man so that he could speak and see.
anantara. m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik. rta. h, tata. h so. andho muuko dra. s.tu. m vaktu ncaarabdhavaan|
23 The crowds were astounded and asked, “Could this be the Son of David?”
anena sarvve vismitaa. h kathayaa ncakru. h, e. sa. h ki. m daayuuda. h santaano nahi?
24 But when the Pharisees heard this, they said, “Only by Beelzebul, the prince of demons, does this man drive out demons.”
kintu phiruu"sinastat "srutvaa gaditavanta. h, baalsibuubnaamno bhuutaraajasya saahaayya. m vinaa naaya. m bhuutaan tyaajayati|
25 Knowing their thoughts, Jesus said to them, “Every kingdom divided against itself will be laid waste, and every city or household divided against itself will not stand.
tadaanii. m yii"suste. saam iti maanasa. m vij naaya taan avadat ki ncana raajya. m yadi svavipak. saad bhidyate, tarhi tat ucchidyate; yacca ki ncana nagara. m vaa g. rha. m svavipak. saad vibhidyate, tat sthaatu. m na "saknoti|
26 If Satan drives out Satan, he is divided against himself. How then can his kingdom stand?
tadvat "sayataano yadi "sayataana. m bahi. h k. rtvaa svavipak. saat p. rthak p. rthak bhavati, tarhi tasya raajya. m kena prakaare. na sthaasyati?
27 And if I drive out demons by Beelzebul, by whom do your sons drive them out? So then, they will be your judges.
aha nca yadi baalsibuubaa bhuutaan tyaajayaami, tarhi yu. smaaka. m santaanaa. h kena bhuutaan tyaajayanti? tasmaad yu. smaakam etadvicaarayitaarasta eva bhavi. syanti|
28 But if I drive out demons by the Spirit of God, then the kingdom of God has come upon you.
kintavaha. m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya. m yu. smaaka. m sannidhimaagatavat|
29 Or again, how can anyone enter a strong man’s house and steal his possessions, unless he first ties up the strong man? Then he can plunder his house.
anya nca kopi balavanta jana. m prathamato na badvvaa kena prakaare. na tasya g. rha. m pravi"sya taddravyaadi lo. thayitu. m "saknoti? kintu tat k. rtvaa tadiiyag. rsya dravyaadi lo. thayitu. m "saknoti|
30 He who is not with Me is against Me, and he who does not gather with Me scatters.
ya. h ka"scit mama svapak. siiyo nahi sa vipak. siiya aaste, ya"sca mayaa saaka. m na sa. mg. rhlaati, sa vikirati|
31 Therefore I tell you, every sin and blasphemy will be forgiven men, but the blasphemy against the Spirit will not be forgiven.
ataeva yu. smaanaha. m vadaami, manujaanaa. m sarvvaprakaarapaapaanaa. m nindaayaa"sca mar. sa. na. m bhavitu. m "saknoti, kintu pavitrasyaatmano viruddhanindaayaa mar. sa. na. m bhavitu. m na "saknoti|
32 Whoever speaks a word against the Son of Man will be forgiven, but whoever speaks against the Holy Spirit will not be forgiven, either in this age or in the one to come. (aiōn g165)
yo manujasutasya viruddhaa. m kathaa. m kathayati, tasyaaparaadhasya k. samaa bhavitu. m "saknoti, kintu ya. h ka"scit pavitrasyaatmano viruddhaa. m kathaa. m kathayati nehaloke na pretya tasyaaparaadhasya k. samaa bhavitu. m "saknoti| (aiōn g165)
33 Make a tree good and its fruit will be good, or make a tree bad and its fruit will be bad; for a tree is known by its fruit.
paadapa. m yadi bhadra. m vadatha, tarhi tasya phalamapi saadhu vaktavya. m, yadi ca paadapa. m asaadhu. m vadatha, tarhi tasya phalamapyasaadhu vaktavya. m; yata. h sviiyasviiyaphalena paadapa. h pariciiyate|
34 You brood of vipers, how can you who are evil say anything good? For out of the overflow of the heart, the mouth speaks.
re bhujagava. m"saa yuuyamasaadhava. h santa. h katha. m saadhu vaakya. m vaktu. m "sak. syatha? yasmaad anta. hkara. nasya puur. nabhaavaanusaaraad vadanaad vaco nirgacchati|
35 The good man brings good things out of his good store of treasure, and the evil man brings evil things out of his evil store of treasure.
tena saadhurmaanavo. anta. hkara. naruupaat saadhubhaa. n.daagaaraat saadhu dravya. m nirgamayati, asaadhurmaanu. sastvasaadhubhaa. n.daagaaraad asaadhuvastuuni nirgamayati|
36 But I tell you that men will give an account on the day of judgment for every careless word they have spoken.
kintvaha. m yu. smaan vadaami, manujaa yaavantyaalasyavacaa. msi vadanti, vicaaradine taduttaramava"sya. m daatavya. m,
37 For by your words you will be acquitted, and by your words you will be condemned.”
yatastva. m sviiyavacobhi rniraparaadha. h sviiyavacobhi"sca saaparaadho ga. ni. syase|
38 Then some of the scribes and Pharisees said to Him, “Teacher, we want to see a sign from You.”
tadaanii. m katipayaa upaadhyaayaa. h phiruu"sina"sca jagadu. h, he guro vaya. m bhavatta. h ki ncana lak. sma did. rk. saama. h|
39 Jesus replied, “A wicked and adulterous generation demands a sign, but none will be given it except the sign of the prophet Jonah.
tadaa sa pratyuktavaan, du. s.to vyabhicaarii ca va. m"so lak. sma m. rgayate, kintu bhavi. syadvaadino yuunaso lak. sma vihaayaanyat kimapi lak. sma te na pradar"sayi. syante|
40 For as Jonah was three days and three nights in the belly of the great fish, so the Son of Man will be three days and three nights in the heart of the earth.
yato yuunam yathaa tryahoraatra. m b. rhanmiinasya kuk. saavaasiit, tathaa manujaputropi tryahoraatra. m medinyaa madhye sthaasyati|
41 The men of Nineveh will stand at the judgment with this generation and condemn it; for they repented at the preaching of Jonah, and now One greater than Jonah is here.
apara. m niiniviiyaa maanavaa vicaaradina etadva. m"siiyaanaa. m pratikuulam utthaaya taan do. si. na. h kari. syanti, yasmaatte yuunasa upade"saat manaa. msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|
42 The Queen of the South will rise at the judgment with this generation and condemn it; for she came from the ends of the earth to hear the wisdom of Solomon, and now One greater than Solomon is here.
puna"sca dak. si. nade"siiyaa raaj nii vicaaradina etadva. m"siiyaanaa. m pratikuulamutthaaya taan do. si. na. h kari. syati yata. h saa raaj nii sulemano vidyaayaa. h kathaa. m "srotu. m medinyaa. h siimna aagacchat, kintu sulemanopi gurutara eko jano. atra aaste|
43 When an unclean spirit comes out of a man, it passes through arid places seeking rest and does not find it.
apara. m manujaad bahirgato. apavitrabhuuta. h "su. skasthaanena gatvaa vi"sraama. m gave. sayati, kintu tadalabhamaana. h sa vakti, yasmaa; niketanaad aagama. m, tadeva ve"sma pakaav. rtya yaami|
44 Then it says, ‘I will return to the house I left.’ On its return, it finds the house vacant, swept clean, and put in order.
pa"scaat sa tat sthaanam upasthaaya tat "suunya. m maarjjita. m "sobhita nca vilokya vrajan svatopi du. s.tataraan anyasaptabhuutaan sa"ngina. h karoti|
45 Then it goes and brings with it seven other spirits more wicked than itself, and they go in and dwell there; and the final plight of that man is worse than the first. So will it be with this wicked generation.”
tataste tat sthaana. m pravi"sya nivasanti, tena tasya manujasya "se. sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete. saa. m du. s.tava. m"syaanaamapi tathaiva gha. ti. syate|
46 While Jesus was still speaking to the crowds, His mother and brothers stood outside, wanting to speak to Him.
maanavebhya etaasaa. m kathanaa. m kathanakaale tasya maataa sahajaa"sca tena saaka. m kaa ncit kathaa. m kathayitu. m vaa nchanto bahireva sthitavanta. h|
47 Someone told Him, “Look, Your mother and brothers are standing outside, wanting to speak to You.”
tata. h ka"scit tasmai kathitavaan, pa"sya tava jananii sahajaa"sca tvayaa saaka. m kaa ncana kathaa. m kathayitu. m kaamayamaanaa bahisti. s.thanti|
48 But Jesus replied, “Who is My mother, and who are My brothers?”
kintu sa ta. m pratyavadat, mama kaa jananii? ke vaa mama sahajaa. h?
49 Pointing to His disciples, He said, “Here are My mother and My brothers.
pa"scaat "si. syaan prati kara. m prasaaryya kathitavaan, pa"sya mama jananii mama sahajaa"scaite;
50 For whoever does the will of My Father in heaven is My brother and sister and mother.”
ya. h ka"scit mama svargasthasya pituri. s.ta. m karmma kurute, saeva mama bhraataa bhaginii jananii ca|

< Matthew 12 >