< Ephesians 3 >
1 For this reason I, Paul, the prisoner of Christ Jesus for the sake of you Gentiles...
ato heto rbhinnajaatiiyaanaa. m yu. smaaka. m nimitta. m yii"sukhrii. s.tasya bandii ya. h so. aha. m paulo braviimi|
2 Surely you have heard about the stewardship of God’s grace that was given to me for you,
yu. smadartham ii"svare. na mahya. m dattasya varasya niyama. h kiid. r"sastad yu. smaabhira"sraaviiti manye|
3 that is, the mystery made known to me by revelation, as I have already written briefly.
arthata. h puurvva. m mayaa sa. mk. sepe. na yathaa likhita. m tathaaha. m prakaa"sitavaakyene"svarasya niguu. dha. m bhaava. m j naapito. abhava. m|
4 In reading this, then, you will be able to understand my insight into the mystery of Christ,
ato yu. smaabhistat pa. thitvaa khrii. s.tamadhi tasminniguu. dhe bhaave mama j naana. m kiid. r"sa. m tad bhotsyate|
5 which was not made known to men in other generations as it has now been revealed by the Spirit to God’s holy apostles and prophets.
puurvvayuge. su maanavasantaanaasta. m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi. syadvaadina"sca pratyaatmanaa prakaa"sito. abhavat;
6 This mystery is that through the gospel the Gentiles are fellow heirs, fellow members of the body, and fellow partakers of the promise in Christ Jesus.
arthata ii"svarasya "sakte. h prakaa"saat tasyaanugrahe. na yo varo mahyam adaayi tenaaha. m yasya susa. mvaadasya paricaarako. abhava. m,
7 I became a servant of this gospel by the gift of God’s grace, given me through the working of His power.
tadvaaraa khrii. s.tena bhinnajaatiiyaa anyai. h saarddham ekaadhikaaraa eka"sariiraa ekasyaa. h pratij naayaa a. m"sina"sca bhavi. syantiiti|
8 Though I am less than the least of all the saints, this grace was given me: to preach to the Gentiles the unsearchable riches of Christ,
sarvve. saa. m pavitralokaanaa. m k. sudratamaaya mahya. m varo. ayam adaayi yad bhinnajaatiiyaanaa. m madhye bodhaagayasya gu. nanidhe. h khrii. s.tasya ma"ngalavaarttaa. m pracaarayaami,
9 and to illuminate for everyone the stewardship of this mystery, which for ages past was kept hidden in God, who created all things. (aiōn )
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn )
10 His purpose was that now, through the church, the manifold wisdom of God should be made known to the rulers and authorities in the heavenly realms,
yata ii"svarasya naanaaruupa. m j naana. m yat saamprata. m samityaa svarge praadhaanyaparaakramayuktaanaa. m duutaanaa. m nika. te prakaa"syate tadartha. m sa yii"sunaa khrii. s.tena sarvvaa. ni s. r.s. tavaan|
11 according to the eternal purpose that He accomplished in Christ Jesus our Lord. (aiōn )
yato vaya. m yasmin vi"svasya d. r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca
12 In Him and through faith in Him we may enter God’s presence with boldness and confidence.
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn )
13 So I ask you not to be discouraged because of my sufferings for you, which are your glory.
ato. aha. m yu. smannimitta. m du. hkhabhogena klaanti. m yanna gacchaamiiti praarthaye yatastadeva yu. smaaka. m gaurava. m|
14 ... for this reason I bow my knees before the Father,
ato heto. h svargap. rthivyo. h sthita. h k. rtsno va. m"so yasya naamnaa vikhyaatastam
15 from whom every family in heaven and on earth derives its name.
asmatprabho ryii"sukhrii. s.tasya pitaramuddi"syaaha. m jaanunii paatayitvaa tasya prabhaavanidhito varamima. m praarthaye|
16 I ask that out of the riches of His glory He may strengthen you with power through His Spirit in your inner being,
tasyaatmanaa yu. smaakam aantarikapuru. sasya "sakte rv. rddhi. h kriyataa. m|
17 so that Christ may dwell in your hearts through faith. Then you, being rooted and grounded in love,
khrii. s.tastu vi"svaasena yu. smaaka. m h. rdaye. su nivasatu| prema. ni yu. smaaka. m baddhamuulatva. m susthiratva nca bhavatu|
18 will have power, together with all the saints, to comprehend the length and width and height and depth
ittha. m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai. h pavitralokai. h praapya. m saamarthya. m yu. smaabhi rlabhyataa. m,
19 of the love of Christ, and to know this love that surpasses knowledge, that you may be filled with all the fullness of God.
j naanaatirikta. m khrii. s.tasya prema j naayataam ii"svarasya sampuur. nav. rddhiparyyanta. m yu. smaaka. m v. rddhi rbhavatu ca|
20 Now to Him who is able to do so much more than all we ask or imagine, according to His power that is at work within us,
asmaakam antare yaa "sakti. h prakaa"sate tayaa sarvvaatirikta. m karmma kurvvan asmaaka. m praarthanaa. m kalpanaa ncaatikramitu. m ya. h "saknoti
21 to Him be the glory in the church and in Christ Jesus throughout all generations, forever and ever. Amen. (aiōn )
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn )