< Romans 11 >

1 I say, then, Has God rejected his people? It can not be. For I am an Israelite, of the posterity of Abraham, of the tribe of Benjamin.
īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
2 God has not rejected his people whom he foreknew. Know you not what the scripture says, in regard to Elijah? how he intercedes with God against Israel, saying:
īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
3 Lord, they have killed thy prophets, and digged down thy altars, and I am left alone, and they seek: my life.
he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
4 But what says the answer of God to him? I have reserved for myself seven thousand men, who have not bowed the knee to Baal.
tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
5 Thus, then, at the present time also, there is a remnant according to the election of grace.
tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
6 And if the election is by grace, it is no longer by works; otherwise grace is no longer grace.
ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
7 What then? Israel has not obtained that which he seeks; but the chosen have obtained it, and the rest have been hardened to this day,
tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
8 as it is written: God has given them a spirit of stupor, eyes with which they can not see, and ears with which they can not hear.
yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
9 And David says: Let their table become a trap, and a net, and a snare, and a recompense to them;
etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 let their eyes be darkened, so that they may not see, and let them bow down their back always.
bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
11 I say, then, Have they stumbled, in order that they may fall? It can not be. But rather, through their fall, salvation has come to the Gentiles, to excite them to jealousy.
patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
12 Now, if their fall be the riches of the world, and their loss be the riches of the Gentiles, how much more shall their full acceptance be the riches of the world?
teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
13 For I speak to you, Gentiles; inasmuch as I am the apostle of the Gentiles, I do honor to my ministry,
ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
14 if, by any means, I may excite to jealousy those who are my flesh, and save some of them.
tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 For, if the casting away of them be the reconciling of the world, what shall the reception of them be, but life from the dead?
teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 Now, if the first fruit is holy, the mass is holy also: and if the root is holy, the branches are holy also.
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 And if some of the branches were broken off, and you, being a wild olive, have been grafted in among them, and partake with them of the root and fatness of the olive,
kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
18 boast not against the branches; but if you boast, boast not that you bear the root, but that the root bears you.
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 You will say then: The branches were broken off, that I might be grafted in.
aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
20 Well; on account of unbelief they were broken off; but you stand by faith. Be not high-minded, but fear.
bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
21 For if God spared not the natural branches, take heed, lest he spare not you.
yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
22 Behold, then, the goodness and severity of God: toward them that fell; severity; but toward you, goodness, if you continue in his goodness; otherwise, you also shall be cut off.
ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
23 And they, also, if they continue not in unbelief, shall be grafted in: for God is able to graft them in again.
aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
24 For if you were cut out from an olive-tree that is wild by nature, and were grafted, against nature, into a good olive, how much more shall these, which are the natural branches, be grafted into their own olive?
vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
25 For I do not wish you, brethren, to be ignorant of this mystery―lest you be wise in your own conceit―that blindness has happened to Israel in part, till the full number of the Gentiles shall have come in.
he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
26 And so all Israel shall be saved, as it is written: There shall come out of Zion the Deliverer, and he shall turn away ungodliness from Jacob.
paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
27 And this is my covenant with them, when I shall take away their sins.
tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
28 As it respects the gospel, they are enemies of God for your sakes; but as it respects their election, they are beloved for the fathers sakes:
susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
29 for God’s gifts and calling are irrevocable.
yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30 For as you formerly did not believe God, but now have obtained mercy through their unbelief;
ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31 so, also, these have not now believed, that through the mercy shown to you, they also may obtain mercy.
idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32 For God has delivered them all over to unbelief, that he may have mercy on them all. (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
33 O the depth of the riches, both of the wisdom and of the knowledge of God! How unsearchable are his judgments, and his ways past finding out!
aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34 For who has known the mind of the Lord? Or, who has been his counsellor?
parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35 Or, who has first given to him, and received from him a recompense?
ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
36 For from him, and by him, and for him, are all things. To him be glory through the ages! Amen. (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)

< Romans 11 >