< Philemon 1 >

1 Paul, a prisoner of Christ Jesus, and Timothy our brother, to Philemon our beloved and fellow-worker,
ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं
2 and to Apphia our sister, and to Archippus our fellow-soldier, and to the church in thy house:
प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।
3 Grace to you and peace from God our Father and the Lord Jesus Christ.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रहञ्च क्रियास्तां।
4 I thank my God always, making mention of thee in my prayers,
प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं
5 hearing of thy love, and of the faith which thou hast toward the Lord Jesus, and toward all the saints;
प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।
6 that the fellowship of thy faith may become effectual, in the knowledge of every good thing which is in you, unto Christ.
अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।
7 For I had much joy and comfort in thy love, because the hearts of the saints have been refreshed through thee, brother.
हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
8 Wherefore, though I have all boldness in Christ to enjoin thee that which is befitting,
त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध
9 yet for love’s sake I rather beseech, being such a one as Paul the aged, and now a prisoner also of Christ Jesus:
इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।
10 I beseech thee for my child, whom I have begotten in my bonds, Onesimus,
अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।
11 who once was unprofitable to thee, but now is profitable to thee and to me:
स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।
12 whom I have sent back to thee in his own person, that is, my very heart:
तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।
13 whom I would fain have kept with me, that in thy behalf he might minister unto me in the bonds of the gospel:
सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।
14 but without thy mind I would do nothing; that thy goodness should not be as of necessity, but of free will.
किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
15 For perhaps he was therefore parted [from thee] for a season, that thou shouldest have him for ever; (aiōnios g166)
को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदोऽभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं lapsyase (aiōnios g166)
16 no longer as a servant, but more than a servant, a brother beloved, specially to me, but how much rather to thee, both in the flesh and in the Lord.
पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।
17 If then thou countest me a partner, receive him as myself.
अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।
18 But if he hath wronged thee at all, or oweth [thee] aught, put that to mine account;
तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।
19 I Paul write it with mine own hand, I will repay it: that I say not unto thee that thou owest to me even thine own self besides.
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
20 Yea, brother, let me have joy of thee in the Lord: refresh my heart in Christ.
भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।
21 Having confidence in thine obedience I write unto thee, knowing that thou wilt do even beyond what I say.
तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।
22 But withal prepare me also a lodging: for I hope that through your prayers I shall be granted unto you.
तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।
23 Epaphras, my fellow-prisoner in Christ Jesus, saluteth thee;
ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा
24 [and so do] Mark, Aristarchus, Demas, Luke, my fellow-workers.
मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।
25 The grace of our Lord Jesus Christ be with your spirit. Amen.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। Amen।

< Philemon 1 >