< 2 Thessalonians 1 >

1 Paul, and Silvanus, and Timothy, unto the church of the Thessalonians in God our Father and the Lord Jesus Christ;
paula. h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara. m prabhu. m yii"sukhrii. s.ta ncaa"sritaa. m thi. salaniikinaa. m samiti. m prati patra. m likhaama. h|
2 Grace to you and peace from God the Father and the Lord Jesus Christ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaasvanugraha. m "saanti nca kriyaastaa. m|
3 We are bound to give thanks to God always for you, brethren, even as it is meet, for that your faith groweth exceedingly, and the love of each one of you all toward one another aboundeth;
he bhraatara. h, yu. smaaka. m k. rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado. asmaabhi. h karttavya. h, yato heto ryu. smaaka. m vi"svaasa uttarottara. m varddhate parasparam ekaikasya prema ca bahuphala. m bhavati|
4 so that we ourselves glory in you in the churches of God for your patience and faith in all your persecutions and in the afflictions which ye endure;
tasmaad yu. smaabhi ryaavanta upadravakle"saa. h sahyante te. su yad dheryya. m ya"sca vi"svaasa. h prakaa"syate tatkaara. naad vayam ii"svariiyasamiti. su yu. smaabhi. h "slaaghaamahe|
5 [which is] a manifest token of the righteous judgment of God; to the end that ye may be counted worthy of the kingdom of God, for which ye also suffer:
tacce"svarasya nyaayavicaarasya pramaa. na. m bhavati yato yuuya. m yasya k. rte du. hkha. m sahadhva. m tasye"svariiyaraajyasya yogyaa bhavatha|
6 if so be that it is a righteous thing with God to recompense affliction to them that afflict you,
yata. h svakiiyasvargaduutaanaa. m balai. h sahitasya prabho ryii"so. h svargaad aagamanakaale yu. smaaka. m kle"sakebhya. h kle"sena phaladaana. m saarddhamasmaabhi"sca
7 and to you that are afflicted rest with us, at the revelation of the Lord Jesus from heaven with the angels of his power in flaming fire,
kli"syamaanebhyo yu. smabhya. m "saantidaanam ii"svare. na nyaayya. m bhotsyate;
8 rendering vengeance to them that know not God, and to them that obey not the gospel of our Lord Jesus:
tadaaniim ii"svaraanabhij nebhyo. asmatprabho ryii"sukhrii. s.tasya susa. mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita. m phala. m yii"sunaa daasyate;
9 who shall suffer punishment, [even] eternal destruction from the face of the Lord and from the glory of his might, (aiōnios g166)
te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios g166)
10 when he shall come to be glorified in his saints, and to be marvelled at in all them that believed (because our testimony unto you was believed) in that day.
kintu tasmin dine svakiiyapavitraloke. su viraajitu. m yu. smaan aparaa. m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami. syati yato. asmaaka. m pramaa. ne yu. smaabhi rvi"svaaso. akaari|
11 To which end we also pray always for you, that our God may count you worthy of your calling, and fulfil every desire of goodness and [every] work of faith, with power;
ato. asmaakam ii"svaro yu. smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala. m vi"svaasasya gu. na nca paraakrame. na saadhayatviti praarthanaasmaabhi. h sarvvadaa yu. smannimitta. m kriyate,
12 that the name of our Lord Jesus may be glorified in you, and ye in him, according to the grace of our God and the Lord Jesus Christ.
yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii. s.tasya caanugrahaad asmatprabho ryii"sukhrii. s.tasya naamno gaurava. m yu. smaasu yu. smaakamapi gaurava. m tasmin prakaa"si. syate|

< 2 Thessalonians 1 >