< Matthew 4 >

1 Then Jesus was led by the Spirit into the wilderness to be tempted by the devil.
tata. h para. m yii"su. h prataarake. na pariik. sito bhavitum aatmanaa praantaram aak. r.s. ta. h
2 And having fasted forty days and forty nights, afterward he was hungry.
san catvaari. m"sadahoraatraan anaahaarasti. s.than k. sudhito babhuuva|
3 And after he who tempts came, he said to him, If thou are the Son of God, speak so that these stones may become bread.
tadaanii. m pariik. sitaa tatsamiipam aagatya vyaah. rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa. saa. naanetaan puupaan vidhehi|
4 But having answered, he said, It is written, Man will not live on bread alone, but on every word coming out through the mouth of God.
tata. h sa pratyabraviit, ittha. m likhitamaaste, "manuja. h kevalapuupena na jiivi. syati, kintvii"svarasya vadanaad yaani yaani vacaa. msi ni. hsaranti taireva jiivi. syati|"
5 Then the devil takes him into the holy city, and stands him on the pinnacle of the temple.
tadaa prataarakasta. m pu. nyanagara. m niitvaa mandirasya cuu. dopari nidhaaya gaditavaan,
6 And he says to him, If thou are the Son of God, cast thyself down, for it is written, He will command his agents about thee, and, They will take thee up in their hands, lest thou dash thy foot against a stone.
tva. m yadi"svarasya tanayo bhavestarhiito. adha. h pata, yata ittha. m likhitamaaste, aadek. syati nijaan duutaan rak. situ. m tvaa. m parame"svara. h| yathaa sarvve. su maarge. su tvadiiyacara. nadvaye| na laget prastaraaghaatastvaa. m ghari. syanti te karai. h||
7 Jesus said to him, Again it is written, Thou shall not challenge the Lord thy God.
tadaanii. m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva. m nijaprabhu. m parame"svara. m maa pariik. sasva|"
8 Again, the devil takes him onto an exceedingly high mountain, and shows him all the kingdoms of the world, and the glory of them.
anantara. m prataaraka. h punarapi tam atyu ncadharaadharopari niitvaa jagata. h sakalaraajyaani tadai"svaryyaa. ni ca dar"sayaa"scakaara kathayaa ncakaara ca,
9 And he says to him, All these things I give thee, if after falling down, thou will worship me.
yadi tva. m da. n.davad bhavan maa. m pra. namestarhyaham etaani tubhya. m pradaasyaami|
10 Then Jesus says to him, Get thee behind me, Satan, for it is written, Thou shall worship the Lord thy God, and him only thou shall serve.
tadaanii. m yii"sustamavocat, duuriibhava prataaraka, likhitamidam aaste, "tvayaa nija. h prabhu. h parame"svara. h pra. namya. h kevala. h sa sevya"sca|"
11 Then the devil leaves him, and behold, agents came and served him.
tata. h prataarake. na sa paryyatyaaji, tadaa svargiiyaduutairaagatya sa si. seve|
12 Now when Jesus heard that John was delivered up, he departed into Galilee.
tadanantara. m yohan kaaraayaa. m babandhe, tadvaarttaa. m ni"samya yii"sunaa gaaliil praasthiiyata|
13 And having left Nazareth behind, after coming, he dwelt in Capernaum by the sea in the regions of Zebulun and Naphtali,
tata. h para. m sa naasarannagara. m vihaaya jalaghesta. te sibuuluunnaptaalii etayoruvabhayo. h prade"sayo. h siimnormadhyavarttii ya: kapharnaahuum tannagaram itvaa nyavasat|
14 so that what was spoken through Isaiah the prophet might be fulfilled, which says,
tasmaat, anyaade"siiyagaaliili yarddanpaare. abdhirodhasi| naptaalisibuuluunde"sau yatra sthaane sthitau puraa|
15 The land of Zebulun and the land of Naphtali, way of the sea, beyond the Jordan, Galilee of the Gentiles,
tatratyaa manujaa ye ye paryyabhraamyan tamisrake| tairjanairb. rhadaaloka. h paridar"si. syate tadaa| avasan ye janaa de"se m. rtyucchaayaasvaruupake| te. saamupari lokaanaamaaloka. h sa. mprakaa"sita. h||
16 the people who dwell in darkness saw a great light, and to those who dwell in the region and shadow of death, light sprang up to them.
yadetadvacana. m yi"sayiyabhavi. syadvaadinaa prokta. m, tat tadaa saphalam abhuut|
17 From that time Jesus began to preach, and to say, Repent ye, for the kingdom of the heavens has approached.
anantara. m yii"su. h susa. mvaada. m pracaarayan etaa. m kathaa. m kathayitum aarebhe, manaa. msi paraavarttayata, svargiiyaraajatva. m savidhamabhavat|
18 And walking by the sea of Galilee, he saw two brothers, Simon who is called Peter, and Andrew his brother, casting a net into the sea, for they were fishermen.
tata. h para. m yii"su rgaaliilo jaladhesta. tena gacchan gacchan aandriyastasya bhraataa "simon arthato ya. m pitara. m vadanti etaavubhau jalaghau jaala. m k. sipantau dadar"sa, yatastau miinadhaari. naavaastaam|
19 And he says to them, Come behind me, and I will make you fishermen of men.
tadaa sa taavaahuuya vyaajahaara, yuvaa. m mama pa"scaad aagacchata. m, yuvaamaha. m manujadhaari. nau kari. syaami|
20 And straightaway having left the nets, they followed him.
tenaiva tau jaala. m vihaaya tasya pa"scaat aagacchataam|
21 And having gone on from there he saw two other brothers, James the son of Zebedee, and John his brother, in the boat with Zebedee their father, mending their nets. And he called them.
anantara. m tasmaat sthaanaat vrajan vrajan sivadiyasya sutau yaakuub yohannaamaanau dvau sahajau taatena saarddha. m naukopari jaalasya jiir. noddhaara. m kurvvantau viik. sya taavaahuutavaan|
22 And straightaway having left the boat and their father, they followed him.
tatk. sa. naat tau naava. m svataata nca vihaaya tasya pa"scaadgaaminau babhuuvatu. h|
23 And Jesus went around all Galilee, teaching in their synagogues, and preaching the good news of the kingdom, and healing every sickness and every disease among the people.
anantara. m bhajanabhavane samupadi"san raajyasya susa. mvaada. m pracaarayan manujaanaa. m sarvvaprakaaraan rogaan sarvvaprakaarapii. daa"sca "samayan yii"su. h k. rtsna. m gaaliilde"sa. m bhramitum aarabhata|
24 And his fame went forth into all Syria. And they brought to him all those faring badly with various diseases, and gripped with pain, and being demon-possessed, and being lunatic, and paralyzed. And he healed them.
tena k. rtsnasuriyaade"sasya madhya. m tasya ya"so vyaapnot, apara. m bhuutagrastaa apasmaarargii. na. h pak. saadhaatiprabh. rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi. h kli. s.taa aasan, te. su sarvve. su tasya samiipam aaniite. su sa taan svasthaan cakaara|
25 And many multitudes from Galilee and Decapolis and Jerusalem and Judea and beyond the Jordan followed him.
etena gaaliil-dikaapani-yiruu"saalam-yihuudiiyade"sebhyo yarddana. h paaraa nca bahavo manujaastasya pa"scaad aagacchan|

< Matthew 4 >