< Matthew 15 >

1 Then scholars and Pharisees from Jerusalem come to Jesus, saying,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,
2 Why do thy disciples transgress the tradition of the elders? For they do not wash their hands when they eat bread.
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?
3 And having answered, he said to them, Why do ye also transgress the commandment of God, because of your tradition?
tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|
4 For God commanded, saying, Honor thy father and thy mother, and, He who speaks evil of father or mother, let him perish in death.
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta;
5 But ye say, Whoever may say to the father or the mother, Whatever thou might have benefited from me is an offering.
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata,
6 And he will, no, not honor his father or mother. And ye have annulled the command of God because of your tradition.
sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|
7 Ye hypocrites, well did Isaiah prophesy about you, saying,
rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|
8 This people comes near me with their mouth, and honors me with their lips, but their heart is far distant from me.
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|
9 And in vain they worship me, teaching as doctrines the commandments of men.
kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
10 And having called in the multitude, he said to them, Hear and understand.
tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 Not that which enters into the mouth defiles the man, but that which comes out of the mouth, this defiles the man.
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
12 Then having come near, his disciples said to him, Know thou that the Pharisees were offended when they heard the saying?
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē?
13 But having answered, he said, Every plant that my heavenly Father did not plant, will be uprooted.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|
14 Leave them. They are blind leaders of blind men, and if a blind man leads a blind man, both will fall into a ditch.
tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|
15 And having answered, Peter said to him, Explain this parable to us.
tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
16 And Jesus said, Are ye also still without understanding?
yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha?
17 Do ye not yet understand, that everything entering into the mouth goes into the belly, and is cast out into a toilet?
kathāmimāṁ kiṁ na budhyadhbē? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti,
18 But the things coming out of the mouth come forth from the heart, and those things defile the man.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti|
19 For from the heart comes forth evil thoughts, murders, adulteries, fornications, thefts, false witnessings, revilings.
yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 These are things defiling the man. But to eat with unwashed hands does not defile the man.
ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti|
21 And having gone out from there, Jesus departed into the regions of Tyre and Sidon.
anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|
22 And behold, a Canaanite woman having come out from those regions, cried out to him, saying, Be merciful to me, O Lord, thou son of David, my daughter is grievously demon-possessed.
tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva|
23 But he answered her not a word. And his disciples having approached, they besought him, saying, Send her away, because she cries out behind us.
kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
24 But having answered, he said, I was not sent except to the lost sheep of the house of Israel.
tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi|
25 But having come, she worshiped him, saying, Lord, help me.
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|
26 And having answered, he said, It is not right to take the children's bread and cast it to the house dogs.
sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ|
27 But she said, Yes, Lord, for even the house dogs eat of the crumbs that fall from the table of their masters.
tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
28 Then Jesus having answered, said to her, O woman, great is thy faith. Be it done for thee as thou desire. And her daughter was healed from that hour.
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
29 And having departed from there, Jesus came near the sea of Galilee. And having gone up onto the mountain, he sat there.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa|
30 And many multitudes came to him, having with them the lame, blind, mute, crippled, and many others. And they placed them beside Jesus' feet, and he healed them,
paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt|
31 so as for the multitudes to marvel seeing the mute speaking, the maimed healthy, and the lame walking, and the blind seeing. And they glorified the God of Israel.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|
32 And Jesus having summoned his disciples, he said, I feel compassion toward the multitude because they continue with me now three days and do not have what they might eat. And I do not want to dismiss them without food, lest they might faint on the way.
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
33 And his disciples say to him, From where are so many loaves for us in a wilderness so as to feed so great a multitude?
tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 And Jesus says to them, How many loaves have ye? And they said, Seven, and a few small fishes.
yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 And he commanded the multitudes to sit down on the ground.
tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya
36 And after taking the seven loaves and the fishes, having expressed thanks, he broke in pieces, and gave to the disciples, and the disciples to the multitudes.
tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
37 And they all ate and were filled. And they took up seven hampers full of the fragments that remained.
tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
38 And those who ate were four thousand men, besides women and children.
tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan|
39 And having dismissed the multitudes, he entered into the boat, and came into the regions of Magdala.
tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|

< Matthew 15 >