< Ephesians 5 >

1 Become ye therefore imitators of God, as beloved children.
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत,
2 And walk in love, as also the Christ loved us, and delivered himself up for us, an offering and a sacrifice to God for a fragrant aroma.
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सो. अस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलि न्चेश्वराच दत्तवान्।
3 But fornication, and all uncleanness, or greed, shall not even be named among you as befits the sanctified,
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
4 also indecency, and foolish talking or jesting, things not befitting, but thankfulness instead.
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
5 For ye are men who know this, that no fornicator, or unclean man, or covetous man, who is an idolater, has any inheritance in the kingdom of the Christ and God.
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्ये. अर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् j नायतां।
6 Let no man deceive you by empty words, for because of these things the wrath of God comes upon the sons of disobedience.
अनर्थकवाक्येन को. अपि युष्मान् न व न्चयतु यतस्तादृगाचारहेतोरनाज् नाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
7 Do not become ye therefore partakers with them.
तस्माद् यूयं तैः सहभागिनो न भवत।
8 For ye were once darkness, but now light in the Lord. Walk as children of light
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
9 (for the fruit of the Spirit is in all goodness and righteousness and truth),
दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।
10 proving what is acceptable to the Lord.
प्रभवे यद् रोचते तत् परीक्षध्वं।
11 And do not associate with the unfruitful works of darkness, but instead even rebuke them.
यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।
12 For it is disgusting even to speak of the things happening by them secretly.
यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।
13 But all things exposed are revealed by the light, for everything that is seen is light.
यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति।
14 Therefore he says, Awake, thou who sleep. And arise from the dead, and the Christ will shine upon thee.
एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति|"
15 Therefore watch carefully how ye walk, not as unwise but as wise,
अतः सावधाना भवत, अज् नाना इव माचरत किन्तु j नानिन इव सतर्कम् आचरत।
16 redeeming the time, because the days are evil.
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
17 Because of this do not become foolish, but understanding what is the will of the Lord.
तस्माद् यूयम् अज् नाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
18 And do not become intoxicated with wine, during which is debauchery, but be filled in Spirit,
सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।
19 speaking to yourselves in psalms and hymns and spiritual songs, singing and striking strings in your heart to the Lord,
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
20 expressing thanks always for all things in the name of our Lord Jesus Christ to the God and Father,
सर्व्वदा सर्व्वविषये. अस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।
21 submitting yourselves to each other in the fear of Christ.
यूयम् ईश्वराद् भीताः सन्त अन्ये. अपरेषां वशीभूता भवत।
22 Wives, submit to your own husbands as to the Lord.
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वश ण्गता भवत।
23 Because a husband is head of the wife, as also Christ is head of the church, and himself the savior of the body.
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
24 But as the church is subject to the Christ, so also the wives to their own husbands in everything.
अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
25 Husbands, love your own wives even as Christ also loved the church, and delivered himself up for it,
अपर न्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
26 so that he might sanctify it, having cleansed it with the washing of water by the word,
स ख्रीष्टो. अपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
27 so that he might present it to himself, the glorious church, not having spot or wrinkle or any such thing, but that it should be holy and unblemished.
अपरं तिलकवल्यादिविहीनां पवित्रां निष्कल ण्का न्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितु न्चाभिलषितवान्।
28 So ought the husbands to love their own wives as their own bodies. He who loves his own wife loves himself.
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
29 For no man ever hated his own flesh, but nourishes and cherishes it, just as also Christ the church,
को. अपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टो. अपि समितिं प्रति तदेव करोति,
30 because we are parts of his body, of his flesh and of his bones.
यतो वयं तस्य शरीरस्या ण्गानि मांसास्थीनि च भवामः।
31 Separate from this a man will leave his father and mother behind, and will be bonded with his wife, and the two will be in one flesh.
एतदर्थं मानवः स्वमातापितरो परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेका ण्गौ भविष्यतः।
32 This mystery is great, but I speak for Christ and for the church.
एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।
33 Nevertheless ye also, each one in particular, shall so love his own wife as himself, and the wife that she fear her husband.
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।

< Ephesians 5 >