< Ephesians 2 >

1 Even you, who were dead in trespasses and sins
पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम् (aiōn g165)
2 in which ye once walked according to the era of this world, according to the ruler of the power of the air, the spirit that now works in the sons of disobedience. (aiōn g165)
अर्थतः साम्प्रतम् आज् नाल ण्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत।
3 Among whom we also all once behaved in the lusts of our flesh, doing the intentions of the flesh and of the thoughts, and were by nature children of wrath as also the others.
तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनाया न्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वे. अन्य इव च स्वभावतः क्रोधभजनान्यभवाम।
4 But God, being rich in mercy, through his great love that he loved us,
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्
5 even us being dead in the transgressions, he made alive together with the Christ (ye are saved by grace),
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतो. अनुग्रहाद् यूयं परित्राणं प्राप्ताः।
6 and raised us up together, and seated us together in the heavenly things in Christ Jesus.
स च ख्रीष्टेन यीशुनास्मान् तेन सार्द्धम् उत्थापितवान् स्वर्ग उपवेशितवांश्च।
7 So that in the coming ages he might show the transcending wealth of his grace in kindness toward us in Christ Jesus. (aiōn g165)
इत्थं स ख्रीष्टेन यीशुनास्मान् प्रति स्वहितैषितया भावियुगेषु स्वकीयानुग्रहस्यानुपमं निधिं प्रकाशयितुम् इच्छति। (aiōn g165)
8 For ye are saved by grace through faith, and this a gift of God, not from you,
यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,
9 not from works, so that not any man may boast.
तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।
10 For we are his workmanship, created in Christ Jesus for good works, which God preordained that we should walk in them.
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
11 Remember therefore that once ye, the Gentiles in flesh, who are called uncircumcision by that which is called circumcision (in flesh, made by hands),
पुरा जन्मना भिन्नजातीया हस्तकृतं त्वक्छेदं प्राप्तै र्लोकैश्चाच्छिन्नत्वच इतिनाम्ना ख्याता ये यूयं तै र्युष्माभिरिदं स्मर्त्तव्यं
12 that ye were at that time independent of Christ, alienated from the citizenship of Israel, and alien of the covenants of the promise, having no hope and godless in the world.
यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज् नासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।
13 But now in Christ Jesus ye, being formerly far off, became near in the blood of the Christ.
किन्त्वधुना ख्रीष्टे यीशावाश्रयं प्राप्य पुरा दूरवर्त्तिनो यूयं ख्रीष्टस्य शोणितेन निकटवर्त्तिनो. अभवत।
14 For he is our peace, who made both one, and broke down the dividing wall of partition,
यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज् नायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।
15 having abolished in his flesh the enmity-the law of the commandments in ordinances-so that he might create in himself the two into one new man, making peace,
यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं
16 and might reconcile them both in one body to God through the cross, having slain the enmity by it.
स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।
17 And after coming he preached good news, peace to you, to those far off and to those near,
स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो. अस्मांश्च सन्धे र्म ण्गलवार्त्तां j नापितवान्।
18 because through him we both have the access in one Spirit to the Father.
यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः।
19 So then ye are no more alien and foreign, but fellow citizens of the sanctified, and belonging to the household of God.
अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।
20 Which was built upon the foundation of the apostles and prophets, Christ Jesus himself being the chief corner,
अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।
21 in whom the whole building joined together grows into a holy temple in the Lord,
तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते।
22 in whom ye also are built together in Spirit into a habitation of God.
यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।

< Ephesians 2 >