< Jakobus 1 >

1 Jakobus, een dienstknecht van God en van den Heere Jezus Christus; aan de twaalf stammen, die in de verstrooiing zijn: zaligheid.
īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
2 Acht het voor grote vreugde, mijn broeders, wanneer gij in velerlei verzoekingen valt;
hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 Wetende, dat de beproeving uws geloofs lijdzaamheid werkt.
yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
4 Doch de lijdzaamheid hebbe een volmaakt werk, opdat gij moogt volmaakt zijn en geheel oprecht, in geen ding gebrekkelijk.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 En indien iemand van u wijsheid ontbreekt, dat hij ze van God begere, Die een iegelijk mildelijk geeft, en niet verwijt; en zij zal hem gegeven worden.
yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
6 Maar dat hij ze begere in geloof, niet twijfelende; want die twijfelt, is een baar der zee gelijk, die van den wind gedreven en op- en nedergeworpen wordt.
kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
7 Want die mens mene niet, dat hij iets ontvangen zal van den Heere.
tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
8 Een dubbelhartig man is ongestadig in al zijn wegen.
dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
9 Maar de broeder, die nederig is, roeme in zijn hoogheid.
yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
10 En de rijke in zijn vernedering; want hij zal als een bloem van het gras voorbijgaan.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
11 Want de zon is opgegaan met de hitte, en heeft het gras dor gemaakt, en zijn bloem is afgevallen, en de schone gedaante haars aanschijns is vergaan; alzo zal ook de rijke in zijn wegen verwelken.
yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
12 Zalig is de man, die verzoeking verdraagt; want als hij beproefd zal geweest zijn, zal hij de kroon des levens ontvangen, welke de Heere beloofd heeft dengenen, die Hem liefhebben.
yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
13 Niemand, als hij verzocht wordt, zegge: Ik word van God verzocht; want God kan niet verzocht worden met het kwade, en Hij Zelf verzoekt niemand.
īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
14 Maar een iegelijk wordt verzocht, als hij van zijn eigen begeerlijkheid afgetrokken en verlokt wordt.
kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
15 Daarna de begeerlijkheid ontvangen hebbende baart zonde; en de zonde voleindigd zijnde baart den dood.
tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
16 Dwaalt niet, mijn geliefde broeders!
hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Alle goede gave, en alle volmaakte gifte is van boven, van den Vader der lichten afkomende, bij Welken geen verandering is, of schaduw van omkering.
yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
18 Naar Zijn wil heeft Hij ons gebaard door het Woord der waarheid, opdat wij zouden zijn als eerstelingen Zijner schepselen.
tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
19 Zo dan, mijn geliefde broeders, een iegelijk mens zij ras om te horen, traag om te spreken, traag tot toorn;
ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
20 Want de toorn des mans werkt Gods gerechtigheid niet.
yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
21 Daarom, afgelegd hebbende alle vuiligheid en overvloed van boosheid, ontvangt met zachtmoedigheid het Woord, dat in u geplant wordt, hetwelk uw zielen kan zaligmaken.
atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
22 En zijt daders des Woords, en niet alleen hoorders, uzelven met valse overlegging bedriegende.
aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
23 Want zo iemand een hoorder is des Woords, en niet een dader, die is een man gelijk, welke zijn aangeboren aangezicht bemerkt in een spiegel;
yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
24 Want hij heeft zichzelven bemerkt, en is weggegaan, en heeft terstond vergeten, hoedanig hij was.
ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
25 Maar die inziet in de volmaakte wet, die der vrijheid is, en daarbij blijft, deze, geen vergetelijk hoorder geworden zijnde, maar een dader des werks, deze, zeg ik, zal gelukzalig zijn in dit zijn doen.
kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
26 Indien iemand onder u dunkt, dat hij godsdienstig is, en hij zijn tong niet in toom houdt, maar zijn hart verleidt, dezes godsdienst is ijdel.
anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
27 De zuivere en onbevlekte godsdienst voor God en den Vader is deze: wezen en weduwen bezoeken in hun verdrukking, en zichzelven onbesmet bewaren van de wereld.
klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< Jakobus 1 >