< 3 Johannes 1 >
1 De ouderling aan den geliefden Gajus, welken ik in waarheid liefheb.
prācīno 'haṁ satyamatād yasmin prīye taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|
2 Geliefde, voor alle dingen wens ik, dat gij welvaart en gezond zijt, gelijk uw ziel welvaart.
he priya, tavātmā yādṛk śubhānvitastādṛk sarvvaviṣaye tava śubhaṁ svāsthyañca bhūyāt|
3 Want ik ben zeer verblijd geweest, als de broeders kwamen, en getuigden van uw waarheid, gelijk gij in de waarheid wandelt.
bhrātṛbhirāgatya tava satyamatasyārthatastvaṁ kīdṛk satyamatamācarasyetasya sākṣye datte mama mahānando jātaḥ|
4 Ik heb geen meerdere blijdschap dan hierin, dat ik hoor, dat mijn kinderen in de waarheid wandelen.
mama santānāḥ satyamatamācarantītivārttāto mama ya ānando jāyate tato mahattaro nāsti|
5 Geliefde, gij doet trouwelijk, in al hetgeen gij doet aan de broederen en aan de vreemdelingen,
he priya, bhrātṛn prati viśeṣatastān videśino bhṛtṛn prati tvayā yadyat kṛtaṁ tat sarvvaṁ viśvāsino yogyaṁ|
6 Die getuigd hebben van uw liefde, in de tegenwoordigheid der Gemeente; welken indien gij geleide doet, gelijk het Gode waardig is, zo zult gij weldoen.
te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|
7 Want zij zijn voor Zijn Naam uitgegaan, niets nemende van de heidenen.
yataste tasya nāmnā yātrāṁ vidhāya bhinnajātīyebhyaḥ kimapi na gṛhītavantaḥ|
8 Wij dan zijn schuldig de zodanigen te ontvangen, opdat wij medearbeiders mogen worden der waarheid.
tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|
9 Ik heb aan de Gemeente geschreven; maar Diotrefes, die onder hen zoekt de eerste te zijn, neemt ons niet aan.
samitiṁ pratyahaṁ patraṁ likhitavān kintu teṣāṁ madhye yo diyatriphiḥ pradhānāyate so 'smān na gṛhlāti|
10 Daarom, indien ik kom, zo zal ik in gedachtenis brengen zijn werken, die hij doet, met boze woorden snaterende tegen ons; en hiermede niet vergenoegd zijnde, zo ontvangt hij zelf de broeders niet, en verhindert degenen, die het willen doen, en werpt ze uit de Gemeente.
ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti|
11 Geliefde, volgt het kwade niet na, maar het goede. Die goed doet, is uit God; maar die kwaad doet, heeft God niet gezien.
he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān|
12 Aan Demetrius wordt getuigenis gegeven van allen, en van de waarheid zelve; en wij getuigen ook, en gij weet, dat onze getuigenis waarachtig is.
dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|
13 Ik had veel te schrijven, maar ik wil u niet schrijven met inkt en pen;
tvāṁ prati mayā bahūni lekhitavyāni kintu masīlekhanībhyāṁ lekhituṁ necchāmi|
14 Maar ik hoop u haast te zien, en wij zullen mond tot mond spreken. Vrede zij u. De vrienden groeten u. Groet de vrienden met name.
acireṇa tvāṁ drakṣyāmīti mama pratyāśāste tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahe| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyekaikasya nāma procya mitrebhyo namaskuru| iti|