< Lukas 10 >

1 Daarna stelde de Heer nog twee en zeventig anderen aan, en zond ze twee aan twee voor Zich uit naar elke stad of plaats, waar Hij zelf naar toe wilde gaan.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 En Hij sprak tot hen: De oogst is groot, maar werklieden zijn er weinig. Vraagt dus den Heer van de oogst, dat Hij werklieden zendt in zijn oogst. —
tēbhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chēdakā alpē; tasmāddhētōḥ śasyakṣētrē chēdakān aparānapi prēṣayituṁ kṣētrasvāminaṁ prārthayadhvaṁ|
3 Gaat heen; zie, Ik zend u als lammeren midden onder de wolven.
yūyaṁ yāta, paśyata, vr̥kāṇāṁ madhyē mēṣaśāvakāniva yuṣmān prahiṇōmi|
4 Draagt geen beurs mee, geen reiszak, geen schoenen; en groet niemand onderweg. —
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gr̥hlīta, mārgamadhyē kamapi mā namata ca|
5 Wanneer gij een huis binnenkomt, zegt dan eerst: Vrede aan dit huis!
aparañca yūyaṁ yad yat nivēśanaṁ praviśatha tatra nivēśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 En als daar een kind van de vrede woont, zal uw vrede op hem rusten; zo niet, dan keert hij terug op u.
tasmāt tasmin nivēśanē yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nōcēt yuṣmān prati parāvarttiṣyatē|
7 Blijft in dat huis; eet en drinkt wat men er heeft; want de arbeider heeft recht op zijn loon. Gaat niet van het ene huis naar het andere. —
aparañca tē yatkiñcid dāsyanti tadēva bhuktvā pītvā tasminnivēśanē sthāsyatha; yataḥ karmmakārī janō bhr̥tim arhati; gr̥hād gr̥haṁ mā yāsyatha|
8 En in welke stad gij ook komt, waar men u ontvangt, eet wat u wordt voorgezet;
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadēva khādiṣyatha|
9 geneest de zieken die er zijn, en zegt hun: Het koninkrijk Gods is nabij.
tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|
10 Maar als gij in een stad komt, waar men u niet ontvangt, gaat uit op haar pleinen, en zegt:
kintu kimapi puraṁ yuṣmāsu praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmētāṁ vadiṣyatha,
11 Zelfs het stof uwer stad, dat aan onze voeten kleeft, schudden we tegen u af; toch moet gij weten: het koninkrijk Gods is nabij.
yuṣmākaṁ nagarīyā yā dhūlyō'smāsu samalagan tā api yuṣmākaṁ prātikūlyēna sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Ik zeg u: Voor Sódoma zal het dragelijker zijn op die dag dan voor die stad. —
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradinē tasya nagarasya daśātaḥ sidōmō daśā sahyā bhaviṣyati|
13 Wee u, Korazin, wee u, Betsáida; want zo in Tyrus en Sidon de wonderen waren gebeurd, die in u zijn geschied, dan zouden ze reeds lang in zak en as zijn gezeten, en boete hebben gedaan.
hā hā kōrāsīn nagara, hā hā baitsaidānagara yuvayōrmadhyē yādr̥śāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sōrasīdōnō rnagarayōrakāriṣyanta, tadā itō bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātrēṣu bhasma vilipya samupaviśya samakhētsyanta|
14 Voor Tyrus en Sidon zal het dragelijker zijn in het oordeel dan voor u.
atō vicāradivasē yuṣmākaṁ daśātaḥ sōrasīdōnnivāsināṁ daśā sahyā bhaviṣyati|
15 En gij Kafárnaum, zult ge tot de hemel toe worden verheven? Tot in de hel zult ge neerzinken. — (Hadēs g86)
hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Wie u hoort, hoort Mij, en wie u versmaadt, versmaadt Mij; maar wie Mij versmaadt, versmaadt Hem die Mij heeft gezonden.
yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|
17 Toen de twee en zeventig waren teruggekeerd, zeiden ze verheugd: Heer, zelfs de duivels zijn ons onderworpen in uw Naam.
atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Hij sprak tot hen: Ik zag satan als een bliksemstraal uit de hemel vallen.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Zie, Ik heb u de macht gegeven, om op slangen en schorpioenen te trappen, en macht over heel de kracht van den vijand: niets zal u deren.
paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Maar verheugt u niet, omdat de duivels u onderworpen zijn; verheugt u, omdat uw namen opgeschreven staan in de hemel.
bhūtā yuṣmākaṁ vaśībhavanti, ētannimittat mā samullasata, svargē yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 Toen jubelde Hij het uit in den Heiligen Geest, en sprak: Ik dank U, Vader, Heer van hemel en aarde, omdat Gij deze dingen voor wijzen en verstandigen hebt verborgen, en aan kleinen geopenbaard. Ja, Vader, zó is uw welbehagen geweest.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatāṁ viduṣāñca lōkānāṁ purastāt sarvvamētad aprakāśya bālakānāṁ purastāt prākāśaya ētasmāddhētōstvāṁ dhanyaṁ vadāmi, hē pitaritthaṁ bhavatu yad ētadēva tava gōcara uttamam|
22 Alles is Mij door mijn Vader in handen gegeven; en niemand weet, wie de Zoon is, dan de Vader alleen; of wie de Vader is, dan de Zoon alleen, en hij, wien de Zoon het openbaren wil.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|
23 Nu wendde Hij Zich tot zijn leerlingen alleen, en sprak: Zalig de ogen, die zien wat gij ziet.
tapaḥ paraṁ sa śiṣyān prati parāvr̥tya guptaṁ jagāda, yūyamētāni sarvvāṇi paśyatha tatō yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Ik zeg u: Vele profeten en koningen wensten te zien wat gij ziet, en ze zagen het niet; te horen wat gij hoort, en ze hoorden het niet.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavō bhaviṣyadvādinō bhūpatayaśca draṣṭumicchantōpi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyantē tāḥ śrōtumicchantōpi śrōtuṁ nālabhanta|
25 En zie, een wetgeleerde stond op, om Hem op de proef te stellen, en sprak: Meester, wat moet ik doen, om het eeuwige leven te verkrijgen? (aiōnios g166)
anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Hij zei hem: Wat staat er in de Wet geschreven; wat leest ge daar?
yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?
27 Hij antwoordde: Gij zult den Heer uw God beminnen met heel uw hart, met heel uw ziel, met heel uw kracht, en met heel uw verstand: en uw naaste als uzelf.
tataḥ sōvadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau paramēśvarē prēma kuru, samīpavāsini svavat prēma kuru ca|
28 Hij zei hem: Ge hebt goed geantwoord; doe dit en ge zult leven.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavōcaḥ, ittham ācara tēnaiva jīviṣyasi|
29 Maar daar hij de schijn wilde redden, sprak hij tot Jesus: En wie is mijn naaste?
kintu sa janaḥ svaṁ nirddōṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tatō yīśuḥ pratyuvāca,
30 Jesus hernam, en sprak: Eens reisde een man van Jerusalem naar Jericho, en viel in handen van rovers; ze schudden hem uit, verwondden hem vreselijk, en lieten hem half dood achter.
ēkō janō yirūśālampurād yirīhōpuraṁ yāti, ētarhi dasyūnāṁ karēṣu patitē tē tasya vastrādikaṁ hr̥tavantaḥ tamāhatya mr̥taprāyaṁ kr̥tvā tyaktvā yayuḥ|
31 Toevallig kwam een priester die weg langs; hij zag hem, en ging voorbij.
akasmād ēkō yājakastēna mārgēṇa gacchan taṁ dr̥ṣṭvā mārgānyapārśvēna jagāma|
32 Ook een leviet kwam er langs; hij zag hem, en ging voorbij.
ittham ēkō lēvīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilōkyānyēna pārśvēna jagāma|
33 Maar ook een Samaritaan, die op reis was, kwam voorbij; hij zag hem, en kreeg medelijden.
kintvēkaḥ śōmirōṇīyō gacchan tatsthānaṁ prāpya taṁ dr̥ṣṭvādayata|
34 Hij ging er naar toe, verbond zijn wonden, en goot er olie en wijn op; daarna hief hij hem op zijn eigen lastdier, bracht hem naar een herberg, en zorgde voor hem.
tasyāntikaṁ gatvā tasya kṣatēṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanōpari tamupavēśya pravāsīyagr̥ham ānīya taṁ siṣēvē|
35 De volgende dag nam hij twee tienlingen, gaf ze den waard, en zeide: Blijf voor hem zorgen; en wat ge er meer aan besteedt, zal ik u bij mijn terugkomst vergoeden.
parasmin divasē nijagamanakālē dvau mudrāpādau tadgr̥hasvāminē dattvāvadat janamēnaṁ sēvasva tatra yō'dhikō vyayō bhaviṣyati tamahaṁ punarāgamanakālē pariśōtsyāmi|
36 Wat dunkt u; wie van de drie is de naaste geweest van hem, die in de handen der rovers viel?
ēṣāṁ trayāṇāṁ madhyē tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyatē?
37 Hij sprak: Hij, die hem barmhartigheid bewees. En Jesus zeide hem: Ga, en doe gij evenzo.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Op hun reis kwam Hij ook in zeker dorp, waar een vrouw, Marta geheten, Hem in haar huis ontving.
tataḥ paraṁ tē gacchanta ēkaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagr̥hē tasyātithyaṁ cakāra|
39 Ze had een zuster, Maria genaamd, die mede aan Jesus’ voeten zat, en luisterde naar zijn woord.
tasmāt mariyam nāmadhēyā tasyā bhaginī yīśōḥ padasamīpa uvaviśya tasyōpadēśakathāṁ śrōtumārēbhē|
40 Maar Marta was druk in de weer met bedienen. Ze kwam er een ogenblik bij staan, en sprak: Heer, is het U onverschillig, dat mijn zuster mij alleen laat bedienen? Zeg haar dus, dat ze me helpt.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhētōstasya samīpamāgatya babhāṣē; hē prabhō mama bhaginī kēvalaṁ mamōpari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na manō nidhīyatē kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Maar de Heer gaf haar ten antwoord: Marta, Marta, over veel zijt ge bezorgd en bekommerd.
tatō yīśuḥ pratyuvāca hē marthē hē marthē, tvaṁ nānākāryyēṣu cintitavatī vyagrā cāsi,
42 Slechts één ding is noodzakelijk. Maria heeft het beste deel gekozen, dat haar niet zal ontnomen worden.
kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|

< Lukas 10 >