< Jakobus 5 >
1 Welnu dan, gij rijken; weent en jammert om de rampen, die u bedreigen.
hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca|
2 Uw rijkdom is verrot, uw gewaden zijn verteerd door de mot;
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucēlakāḥ|
3 uw goud en zilver is verroest, en hun roest zal tegen u getuigen en ook wegvreten uw vlees; vuur hebt gij u als een schat opgehoopt voor het einde der dagen.
kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 Ziet, het achterstallige loon der arbeiders, die uw akkers hebben gemaaid, schreeuwt luid tegen u op; de kreten der maaiers dringen door in de oren des Heren Sabaót.
paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ|
5 Gij hebt op aarde gezwelgd en gebrast, uw harten vetgemest voor de dag van het slachten.
yūyaṁ pr̥thivyāṁ sukhabhōgaṁ kāmukatāñcāritavantaḥ, mahābhōjasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 Den gerechte hebt gij gevonnist, vermoord, ofschoon hij uw vijand niet is.
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 Broeders, weest dan geduldig tot ‘s Heren komst. Ziet, de landman wacht op de kostelijke vrucht van de akker, maar oefent daarbij het geduld, totdat deze de vroege en late regen ontvangt.
hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|
8 Weest gij ook geduldig, en laat uw harten niet wankelen; want de komst van den Heer is nabij.
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|
9 Klaagt niet, broeders, tegen elkander, opdat gij niet geoordeeld wordt; ziet, de Rechter staat voor de deur!
hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|
10 Broeders, neemt in lijden en dulden een voorbeeld aan de profeten, die gesproken hebben in ‘s Heren naam.
hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|
11 Ziet, de geduldigen prijzen we zalig; gij hebt van Jobs geduld gehoord, gij kent ook de uitkomst, die de Heer heeft geschonken, "omdat de Heer vol medelijden is en ontferming."
paśyata dhairyyaśīlā asmābhi rdhanyā ucyantē| āyūbō dhairyyaṁ yuṣmābhiraśrāvi prabhōḥ pariṇāmaścādarśi yataḥ prabhu rbahukr̥paḥ sakaruṇaścāsti|
12 Vóór alles, mijn broeders, zweert niet, noch bij de hemel, noch bij de aarde, noch met een andere eed. Maar uw ja zij ja, en uw neen zij neen, opdat ge niet bezwijken moogt onder het oordeel.
hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu|
13 Is iemand van u in lijden: hij bidde; is hij verheugd: hij zinge een lofzang.
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|
14 Is iemand van u ziek: hij roepe de priesters der Kerk; laat hen dan over hem bidden, en hem zalven met olie in de naam des Heren.
yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu|
15 En het gelovig gebed zal den zieke behouden, de Heer zal hem opbeuren; en mocht hij zonden hebben begaan, dan zullen ze hem vergeven worden.
tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē|
16 Belijdt dus elkander uw zonden en bidt voor elkaar, opdat gij genezen moogt worden. Veel vermag het krachtdadig gebed van een rechtvaardige.
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 Elias was een mens, juist zoals wij; hij bad, dat het niet regenen zou, en het regende niet op de aarde drie jaren en zes maanden lang;
ya ēliyō vayamiva sukhaduḥkhabhōgī marttya āsīt sa prārthanayānāvr̥ṣṭiṁ yācitavān tēna dēśē sārddhavatsaratrayaṁ yāvad vr̥ṣṭi rna babhūva|
18 en weer bad hij, en de hemel schonk regen, en de aarde bracht haar vruchten voort.
paścāt tēna punaḥ prārthanāyāṁ kr̥tāyām ākāśastōyānyavarṣīt pr̥thivī ca svaphalāni prārōhayat|
19 Mijn broeders, wanneer iemand van u is afgedwaald van de waarheid, en een ander brengt hem tot inkeer;
hē bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭē yadi kaścit taṁ parāvarttayati
20 weet dan, dat hij, die een zondaar van zijn dwaalweg bekeert, diens ziel van de dood zal redden, en een menigte zonden bedekken.
tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|