< Colossenzen 4 >

1 Gij meesters, geeft uw slaven wat recht is en billijk; want gij weet, dat ook gij een Meester hebt in de hemel.
aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|
2 Volhardt in het gebed, aandachtig en dankbaar!
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 Bidt ook voor ons, dat God ons de deur der prediking mag openen, en ik het heilsgeheim van Christus verkondigen mag, waarvoor ik dan ook een gevangene ben;
prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,
4 en dat ik het openlijk mag preken, zoals het mijn plicht is.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|
5 Uw omgang met de buitenstaanders moet met wijsheid gebeuren; neemt daartoe elke gunstige gelegenheid te baat.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|
6 Uw gesprek moet steeds opgewekt zijn, met zout gekruid; gij moet weten, hoe gij iedereen te woord hebt te staan.
yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Túchicus, mijn geliefde broeder, de trouwe dienaar en medearbeider in den Heer, zal u volledig inlichten over mijn toestand.
mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 Daarom juist zend ik hem naar u toe, opdat gij weten moogt, hoe het ons gaat, en opdat hij uw harten mag troosten.
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ
9 Met hem zend ik Onésimus uw landgenoot, den trouwen en geliefden broeder. Zij zullen u vertellen al wat hier gebeurt.
tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 U groet Aristarchus, mijn medegevangene; en Markus, de neef van Bárnabas, over wien gij reeds de opdracht hebt gekregen, hem goed te ontvangen, als hij bij u komt; Jesus eveneens, ook Justus geheten.
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|
11 Ze zijn de enigen uit de besnijdenis, die mijn medewerkers voor het koninkrijk Gods, en voor mijzelf een grote troost zijn geweest.
kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
12 U groet Épafras uw landgenoot, een dienstknecht van Christus Jesus, die steeds voor u worstelt in zijn gebeden, opdat gij stand moogt houden, volmaakt en volkomen, in alles wat God van u verlangt.
khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|
13 Want ik getuig over hem, dat hij zich veel moeite getroost, zowel voor u als voor hen, die in Laodicea en Hiërápolis zijn.
yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 U groet de geliefde Lukas, de arts, en Demas eveneens.
lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|
15 Groet de broeders in Laodicea; zo ook Numfa met de gemeente, die in haar huis vergadert.
yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 En wanneer de brief bij u is voorgelezen, zorgt er dan voor, dat hij ook in de kerk van Laodicea voorgelezen wordt, en dat gij zelf de brief uit Laodicea te lezen krijgt.
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|
17 En zegt aan Archippus: Zorg er voor, dat ge het ambt naar behoren vervult, dat ge ontvangen hebt in den Heer.
aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|
18 De eigenhandige groet van mij: Paulus. Weest mijn boeien indachtig! De genade zij met u allen!
ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|

< Colossenzen 4 >