< Mariko 13 >

1 Kane oyudo Yesu oa e hekalu, achiel kuom jopuonjrene nokone niya, “Neye, Japuonj! Kitegi dongo manade! Magi gedo malich manade!”
anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
2 To nodwoke niya, “Ineno ute madongo malichgi? Onge kidi kata achiel mabiro dongʼ kochungʼ ewi wadgi; gibiro redhore piny duto.”
tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
3 Kane oyudo Yesu obet ewi Got Zeituni, momanyore gi hekalu, Petro gi Jakobo, gi Johana kod Andrea nopenje lingʼ-lingʼ ni,
atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
4 “Wachnwa ane, gigi biro timore karangʼo, koso en ranyisi mane manotimre ma nonyis ni gigi duto chiegni chopo kare?”
ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Yesu nowachonegi niya, “Beduru motangʼ mondo ngʼato kik wuondu.
tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Ji mangʼeny nobi e nyinga ka hedhore ni, ‘An e en,’ kendo giniwuond ji mangʼeny.
yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
7 Ka uwinjo ka pinje gore koni gi koni kod humbe mag lwenje to kik kibaji gou. Gik ma kamago nyaka timre, to giko piny to pod ni nyime.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
8 Oganda noked gi oganda machielo, kendo pinyruoth noked gi pinyruoth machielo. Piny noyiengni kuonde mopogore opogore kendo kech nobedi e piny. Magi e chakruok mar rem mar muoch ma nobedie.
dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
9 “Nyaka ubed motangʼ, nikech nochiwu e lwet buche mag gwengʼ kendo norodhu gi del e sinagoke. Unuchungʼ kiyalou e nyim jotelo gi ruodhi nikech An, kendo unulandnegi Injili.
kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
10 To Injili nyaka kuong landi e pinje duto.
śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
11 E sa asaya momakue moteru e bura, kik uparru motelo kuom gima duwachi. Wachuru awacha gima omiu mondo uwachi e sa nogono, nikech Roho Maler ema nobed kawuoyo kuomu, to ok un uwegi.
kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 “Ngʼato nondhogi gi owadgi mondo onegi, kendo wuoro nondhog nyathine. Nyithindo nongʼany ne jonywolgi kendo nomi neg-gi.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
13 Ji duto nochau nikech an, to ngʼat ma ochungʼ motegno nyaka giko ema noresi.
mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
14 “To ka uneno ‘gima kwero makelo kethruok’kochungʼ kama ok onego obedie, to dwarore ni jasomo owinj tiend wachni maber, eka joma ni Judea oring odhi ewi gode.
dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
15 Ngʼat manie wi tat ode bende kik lor piny kata donji ei ot mondo okaw gimoro amora oago.
tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
16 Kata ngʼat manie puodho kik dog dala mondo okaw kode.
tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
17 Mano kaka nodok malit ne mon ma yach kod mago madhodho nyithindo e ndalogo!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
18 Lamuru Nyasaye mondo gino kik timre e ndalo chwiri,
yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 nikech ndalogo nobed kinde mag chandruok ma ok nyal pim gi moro nyaka aa chakruok, chiengʼ mane Nyasaye ochweyoe piny, nyaka sani; kendo onge chandruok moro mibiro pimo kode kendo.
yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
20 “Ka Ruoth dine ok ongʼado ndalogo machiek, onge ngʼama dine otony; to nikech joma oyier, joge owuon ma osewalo, osengʼado ndalogo odoko machiek.
aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
21 E kindeno ka ngʼato owachonu ni, ‘Ne, Kristo ni ka!’ kata ni, ‘Ne, En kucha!’ to kik uyie wachno.
anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
22 Nimar joma wuondore ni gin Kristo to ok gin kod joma wuondore ni gin jonabi to ok gin nothinyre mi tim ranyisi kod honni mondo giwuondgo koda ka joma oyier, ka dipo mano ditimre.
yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
23 Emomiyo ritreuru un uwegi; asenyisou gik moko duto motelo kapok kindego ochopo.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 “To e ndalono, bangʼ masirano maduongʼno, “‘Wangʼ chiengʼ noimre, kendo dwe ok norieny;
aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 Sulwe nolwar koa e polo, kendo chwech mag polo noyiengni!’
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
26 “To gie kindeno ji none Wuod Dhano kabiro koa e boche polo gi teko mangʼongo kod duongʼ.
tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
27 Kendo enoor malaikege mi ochok joge moyiero moa e tunge piny nyaka chop giko polo.
anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
28 “To puonjreuru wachni kuom yiend ngʼowu. Mapiyo ka bedene chako loth kendo itgi chako wuok to ungʼeyo ni ndalo oro chiegni.
uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Kata kamano, ka uneno ka gigi timore to ngʼeuru ni kindeno chiegni, mana ka gima en e dhoot.
tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
30 Awachonu adier ni tiengʼni ok norum ngangʼ kapok gigi duto otimore.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
31 Polo gi piny norum to wechena ok norum ngangʼ.
dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
32 “Onge ngʼato mongʼeyo odiechiengno kata sa, obed malaike manie polo kata Wuowi, makmana Wuoro kende.
aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Beduru motangʼ kendo ritreuru, nikech ok ungʼeyo sa manotimre.
ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Nobed mana machal gi ngʼat mowuok e dalane odhi wuoth moro mabor, moweyo jotichne e tich mar rito gige, kosemiyo moro ka moro kuomgi gima onego otim, kendo koseketo jarito mondo orit dhoot.
yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 “Omiyo ritreuru nikech ok ungʼeyo sa ma wuon ot nyalo biroe: kata nobi odhiambo kata chuny otieno, kata kogwen, kata ka piny yawore.
gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 Kaponi obiro apoya nono to kik oyudi kinindo.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Gima awachonu ema, awacho ni ji duto ni, ‘Nenuru!’”
yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|

< Mariko 13 >