< Johana 16 >
1 “Asewachonu wechegi duto mondo kik ulal.
yuṣmākaṁ yathā vādhā na jāyate tadarthaṁ yuṣmān etāni sarvvavākyāni vyāharaṁ|
2 Giniriembu e sinagogi; chutho ndalo biro ma ngʼama nonegu notim kamano kaparo ni otiyo ni Nyasaye.
lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|
3 Ginitim kamano nikech ok gingʼeyo Wuora kata An.
te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|
4 Asewachonu wechegi mondo ka ndalo ochopo to upar ni nasesiemou motelo. Ne ok awachonu wechegi chon nikech ne pod an kodu.
ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|
5 “Koro adhi ir Ngʼat mane oora, to onge ngʼato kuomu mapenja ni, ‘Idhi kanye?’
sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|
6 Nikech gik ma asewachonu, omiyo un gi kuyo.
kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|
7 To awachonu adier ni dhi ma adhigo biro kelonu ber. Ka ok adhi, to Jakony ok bi bironu; to ka adhi eka abiro oronugo.
tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthameva, yato heto rgamane na kṛte sahāyo yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpe taṁ preṣayiṣyāmi|
8 Ka obiro, nopuonj piny mondo ongʼe tiend richo, tim makare kod kum mabiro.
tataḥ sa āgatya pāpapuṇyadaṇḍeṣu jagato lokānāṁ prabodhaṁ janayiṣyati|
9 Obiro nyisogi ni tamruok yie Kuoma en richo.
te mayi na viśvasanti tasmāddhetoḥ pāpaprabodhaṁ janayiṣyati|
10 Bende ka adok ir Wuora, kuma ok ginyal nenae, to giningʼe ni an ngʼat makare;
yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|
11 kendo abiro nyisogi kuom kum mabiro, nikech ruodh pinyni koro bura oseloyo.
etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|
12 “An gi weche mangʼeny monego awachnu, to ok unyal winjo tiendgi sani.
yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;
13 To ka Roho mar adiera, osebiro, to enopuonju adiera duto. Ok enobed janeno kuome owuon, to nowachnu mana gik mosebedo kowinjo kendo obiro nyisou gik mabiro timore bangʼe.
kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|
14 Enomiya duongʼ, nikech gik ma enowachnu nokaw kuoma.
mama mahimānaṁ prakāśayiṣyati yato madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
15 Gik moko duto ma Wuora nigo gin maga. Mano emomiyo ne awachonu ni gik moko duto ma Roho nowachnu nogol kuoma.”
pitu ryadyad āste tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gṛhītvā yuṣmān bodhayiṣyati|
16 Yesu nowacho bende niya, “Odongʼ ndalo matin to ok ubi nena, to bangʼe matin achien ubiro nena kendo.”
kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|
17 Moko kuom jopuonjrene nopenjore e kindgi giwegi niya, “Ere tiend gima owachonwa ni, ‘Bangʼ kinde matin ok ubi nena, to achien unuchak unena,’ kendo owacho bende ni ‘adhi ka Wuoro’?”
tataḥ śiṣyāṇāṁ kiyanto janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ?
18 Negimedo penjore kendgi niya, “Ere gima oparo kowacho ni, ‘Kinde matin?’ Ok wangʼeyo gima owacho.”
tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ boddhuṁ na śaknumastairiti
19 Yesu noneno ka gidwaro penje tiend wachno, omiyo nowachonegi niya, “Dibed ni upenjoru e kindu tiend gima ne awachonu ni, ‘Odongʼ ndalo matin to ok ubi nena, to bangʼe matin achien ubiro nena?’
nigadite yīśusteṣāṁ praśnecchāṁ jñātvā tebhyo'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhve, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhve, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mṛgayadhve?
20 Adier, adier awachonu, ni ubiro goyo nduru kendo ubiro ywak ka piny to winjo maber. Kuyo to ubiro kuyo, to kata kamano kuyo maru biro lokore mor achien.
yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|
21 Dhako madwaro nywolo nyathi nyaka muoch kaa nikech sane ochopo; to bangʼ nywolo nyathine, wiye wil gi muoch, nikech omor ni osenywolo dhano mangima e piny.
prasavakāla upasthite nārī yathā prasavavedanayā vyākulā bhavati kintu putre bhūmiṣṭhe sati manuṣyaiko janmanā naraloke praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati,
22 Kamano un bende sani en sau mar kuyo, to ubiro bedo mamor ka ananeu bangʼe, kendo onge ngʼama nomau mor maru.
tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|
23 Chiengʼno ok unukwaya gimoro amora. Awachonu adier ni Wuora biro miyou gimoro amora mukwayo e nyinga.
tasmin divase kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhve tadeva sa dāsyati|
24 Nyaka sani pok ukwayo gimoro amora e nyinga. Kwauru to nomiu, eka nubed mamor chuth.
pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|
25 “Kata obedo ni asebedo ka awuoyonu gi ngeche, to ndalo biro ma ok nawuo kodu kamano, to ananyisu maler kuom Wuora.
upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|
26 Chiengʼno unukwa Wuoro e nyinga. Ok awach ni an ema nakwa Wuoro karu.
tadā mama nāmnā prārthayiṣyadhve 'haṁ yuṣmannimittaṁ pitaraṁ vineṣye kathāmimāṁ na vadāmi;
27 Ooyo, Wuoro owuon oherou nikech usehera kendo useyie ni ne aa ka Nyasaye.
yato yūyaṁ mayi prema kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyate|
28 Ne aa ka Wuoro mi adonjo e piny, to sani koro aweyo piny kendo adok ir Wuoro.”
pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|
29 Eka jopuonjre Yesu nowachone niya, “Ero koro iwuoyo kodwa maler ma ok itiyo gi ngeche.
tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|
30 Koro wayie ni ingʼeyo gik moko duto kendo ni onge tiende mondo ngʼato ochandi gi penjo mathoth. Mano omiyo wayie ni ne ia ka Nyasaye.”
bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|
31 Yesu nodwokogi niya, “Kare ber ka koro uyie!
tato yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha?
32 To ndalo biro, kendo osechopo ma unukerue, ka ngʼato ka ngʼato kuomu ringo dok dalane. Unuweya mi adongʼ kenda, kata kamano ok an kenda, nimar Wuora ni koda.
paśyata sarvve yūyaṁ vikīrṇāḥ santo mām ekākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, etādṛśaḥ samaya āgacchati varaṁ prāyeṇopasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āste|
33 “Asenyisou gigi mondo uyud kwe moa kuoma. E pinyni ubiro neno chandruok, to beduru gi chir nikech aseloyo piny.”
yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|