< Romerne 16 >

1 Men jeg anbefaler eder Føbe, vor Søster, som er Tjenerinde ved Menighed i Kenkreæ,
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kṛte'haṁ yuṣmān nivedayāmi,
2 for at I må modtage hende i Herren, som det sømmer sig de hellige, og yde hende Bistand, i hvad som helst hun måtte trænge til eder; thi også hun har været en Hjælperske for mange og for mig selv med.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|
3 Hilser Priska og Akvila, mine Medarbejdere i Kristus Jesus,
aparañca khrīṣṭasya yīśoḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkṛtavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 som jo for mit Liv have sat deres egen Hals i Vove, hvem ikke alene jeg takker, men også alle Hedningernes Menigheder;
tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|
5 og hilser Menigheden i deres Hus! Hilser Epænetus, min elskede, som er Asiens Førstegrøde for Kristus.
aparañca tayo rgṛhe sthitān dharmmasamājalokān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādeśe khrīṣṭasya pakṣe prathamajātaphalasvarūpo ya ipenitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 Hilser Maria, som har arbejdet meget for eder.
aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Hilser Andronikus og Junias, mine Frænder og mine medfangne, som jo ere navnkundige iblandt Apostlene og tilmed have været i Kristus før mig.
aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Hilser Ampliatus, min elskede i Herren!
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 Hilser Urbanus, vor Medarbejder i Kristus, og Stakys, min elskede!
aparaṁ khrīṣṭasevāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 Hilser Apelles, den prøvede i Kristus. Hilser dem, som ere af Aristobulus's Hus.
aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 Hilser Herodion, min Frænde! Hilser dem af Narkissus's Hus, som ere i Herren.
aparaṁ mama jñātiṁ herodiyonaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhye ye prabhumāśritāstān mama namaskāraṁ vadata|
12 Hilser Tryfæna og Tryfosa, som arbejde i Herren. Hilser; Persis, den elskede, som jo har arbejdet meget i Herren.
aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 Hilser Rufus, den udvalgte i Herren, og hans og min Moder!
aparaṁ prabhorabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 Hilser Asynkritus, Flegon, Hermes, Patrobas, Hermas og Brødrene hos dem!
aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|
15 Hilser Filologus og Julia, Nereus og hans Søster og Olympas og alle de hellige hos dem!
aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|
16 Hilser hverandre med et helligt Kys! Alle Kristi Menigheder hilse eder!
yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|
17 Men jeg formaner eder, Brødre! til at give Agt på dem, som volde Splittelseme og Forargelseme tvært imod den Lære, som I have lært, og viger bort fra dem!
he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|
18 Thi sådanne tjene ikke vor Herre Kristus, men deres egen Bug, og ved søde Ord og skøn Tale forføre de troskyldiges Hjerter.
yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|
19 Eders Lydighed er jo kommen alle for Øre; derfor glæder jeg mig over eder. Men jeg vil, at I skulle være vise med Hensyn til det gode og enfoldige med Hensyn til det onde.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tato'haṁ yuṣmāsu sānando'bhavaṁ tathāpi yūyaṁ yat satjñānena jñāninaḥ kujñāne cātatparā bhaveteti mamābhilāṣaḥ|
20 Men Fredens Gud skal hastelig knuse Satan under eders Fødder. Vore Herres Jesu Kristi Nåde være med eder!
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|
21 Timotheus, min Medarbejder, og Lukius og Jason og Sosipater, mine Frænder, hilse eder.
mama sahakārī tīmathiyo mama jñātayo lūkiyo yāson sosipātraśceme yuṣmān namaskurvvante|
22 Jeg, Tertius, som har nedskrevet dette Brev, hilser eder i Herren.
aparam etatpatralekhakastarttiyanāmāhamapi prabho rnāmnā yuṣmān namaskaromi|
23 Kajus, min og den hele Menigheds Vært, hilser eder. Erastus, Stadens Rentemester, hilser eder, og Broderen Kvartus.
tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|
24 Vor Herres Jesu Kristi Nåde være med eder alle! Amen.)
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|
25 Men ham, som kan styrke eder i mit Evangelium og Forkyndelsen af Jesus Kristus, i Overensstemmelse med Åbenbarelse af en Hemmelighed, som var fortiet fra evige Tider, (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
26 men nu er bragt for Dagen og ved profetiske Skrifter efter den evige Guds Befaling kundgjort for alle Hedningerne til TrosLydighed: (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
27 Den ene vise Gud ved Jesus Kristus, ham være Ære i Evigheders Evighed! Amen. (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)

< Romerne 16 >