< Aabenbaringen 3 >

1 Og skriv til Menighedens Engel i Sardes: Dette siger han, som har de syv Guds Ånder og de syv Stjerner: Jeg kender dine Gerninger, at du har Ord for at leve og er dog død.
aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|
2 Bliv vågen og styrk det øvrige, som ellers vilde dø; thi jeg har ikke fundet dine Gerninger fuldkommede for min Gud.
prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|
3 Kom derfor i Hu, hvorledes du modtog og hørte, og bevar det og omvend dig! Dersom du altså ikke våger, skal jeg komme som en Tyv, og du skal ikke vide, i hvilken Time jeg kommer over dig.
ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi|
4 Dog har du i Sardes nogle få Personer, som ikke have besmittet deres Blæder; de skulle vandre med mig i hvide Klæder, thi de ere værdige dertil.
tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ|
5 Den, som sejrer, han skal således iføres hvide Klæder, og jeg vil ikke udslette hans Navn af Livets Bog, og jeg vil bekende hans Navn for min Fader og for hans Engle.
yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|
6 Den, som har Øre, høre, hvad Ånden siger til Menighederne!
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|
7 Og skriv til Menighedens Engel i Filadelfia: Dette siger den hellige, den sanddru, han, som har Davids Nøgle, han, som lukker op, så ingen lukker i, og lukker i, så ingen lukker op:
aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate|
8 Jeg kender dine Gerninger. Se, jeg bar givet dig, at der foran dig er en åbnet Dør, som ingen kan lukke; thi du har kun liden Kraft, og dog har du bevaret mit Ord og ikke fornægtet mit Navn.
tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca|
9 Se, jeg lader komme nøgle af Satans Synagoge, som kalde sig selv Jøder og ikke ere det, men lyve. Se, jeg vil gøre, at de skulle komme og tilbede for dine Fødder og kende, at jeg har fattet Kærlighed til dig
paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|
10 Efterdi du har bevaret mit Ord om Udholdenheden, vil også jeg bevare dig ud af Fristelsens Stund, som skal komme over hele Jorderige for at friste dem, som bo på Jorden.
tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|
11 Jeg kommer snart! Hold fast ved det, du har, for at ingen skal tage din Krone.
paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu|
12 Den, som sejrer, ham vil jeg gøre til en Søjle i min Guds Tempel, og han skal ikke mere gå ud derfra; og jeg vil skrive på ham min Guds Navn og min Guds Stads Navn, det nye Jerusalem, der kommer ned fra Himmelen fra min Gud, og mit nye Navn.
yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi|
13 Den, som har Øre, høre, hvad Ånden siger til Menighederne!
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|
14 Og skriv til Menighedens Engel i Laodikea: Dette siger han, som er Amen, det troværdige og sanddru Vidne, Guds Skabnings Begyndelse:
aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate|
15 Jeg kender dine Gerninger, at du hverken er kold eller varm; gid du var kold eller varm!
tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi|
16 Derfor, efterdi du er lunken og 'hverken varm eller kold, vil jeg udspy dig af min Mund;
tava śītatvaṁ taptatvaṁ vā varaṁ bhavet, śīto na bhūtvā tapto 'pi na bhūtvā tvamevambhūtaḥ kadūṣṇo 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi|
17 fordi du siger: Jeg er rig og har vundet Rigdom og fattes intet; og du ved ikke, at du er den elendige og jammerlige og fattige og blinde og nøgne.
ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|
18 Jeg råder dig, at du af mig køber Guld, lutret i Ilden, for at du kan blive rig, og hvide Klæder, for at du kan klæde dig dermed, og din Nøgenheds Skam ikke skal blottes, og Øjensalve til at salve dine Øjne med, for at du kan se.
tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|
19 Alle dem, jeg elsker, dem revser og tugter jeg; vær derfor nidkær og omvend dig!
yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|
20 Se, jeg står før Døren og banker; dersom nøgen hører min Røst og åbner Døren, vil jeg gå ind til ham og holde Nadver med ham, og han med mig.
paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|
21 Den, som sejrer, ham vil jeg give at tage Sæde hos mig på min Trone, ligesom jeg har sejret og har taget Sæde hos min Fader på hans Trone.
aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|
22 Den, som har Øre, høre, hvad Ånden siger til Menighederne!
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śṛṇotu|

< Aabenbaringen 3 >