< Matthæus 5 >

1 Men da han så Skarerne, steg han op på Bjerget; og da han havde sat sig, gik hans Disciple hen til ham,
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 og han oplod sin Mund, lærte dem og sagde:
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 "Salige ere de fattige i Ånden, thi Himmeriges Rige er deres.
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Salige ere de, som sørge, thi de skulle husvales.
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Salige ere de sagtmodige, thi de skulle arve Jorden.
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Salige ere de, som hungre og tørste efter Retfærdigheden, thi de skulle mættes.
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Salige ere de barmhjertige, thi dem skal vises Barmhjertighed.
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Salige ere de rene af Hjertet, thi de skulle se Gud.
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Salige ere de, som stifte Fred, thi de skulle kaldes Guds Børn.
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Salige ere de, som ere forfulgte for Retfærdigheds Skyld, thi Himmeriges Rige er deres.
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Salige ere I, når man håner og forfølger eder og lyver eder alle Hånde ondt på for min Skyld.
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Glæder og fryder eder, thi eders Løn skal være stor i Himlene; thi således have de forfulgt Profeterne, som vare før eder.
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 I ere Jordens Salt; men dersom Saltet mister sin Kraft, hvormed skal det da saltes? Det duer ikke til andet end at kastes ud og nedtrædes af Menneskene.
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 I ere Verdens Lys; en Stad, som ligger på et Bjerg, kan ikke skjules.
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Man tænder heller ikke et Lys og sætter det under Skæppen, men på Lysestagen; så skinner det for alle dem, som ere i Huset.
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Lader således eders Lys skinne for Menneskene, at de må se eders gode Gerninger og ære eders Fader, som er i Himlene.
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 Mener ikke, at jeg er kommen for at nedbryde Loven eller Profeterne; jeg er ikke kommen for at nedbryde, men for at fuldkomme.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Thi sandelig, siger jeg eder, indtil Himmelen og Jorden forgår, skal end ikke det mindste Bogstav eller en Tøddel forgå af Loven, indtil det er sket alt sammen.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Derfor, den, som bryder et at de mindste af disse Bud og lærer Menneskene således, han skal kaldes den mindste i Himmeriges Rige; men den, som gør dem og lærer dem, han skal kaldes stor i Himmeriges Rige.
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 Thi jeg siger eder: Uden eders Retfærdighed overgår de skriftkloges og Farisæernes, komme I ingenlunde ind i Himmeriges Rige.
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 I have hørt, at der er sagt til de gamle: Du må ikke slå ihjel, men den, som slår ihjel, skal være skyldig for Dommen.
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Men jeg siger eder, at hver den, som bliver vred på sin Broder uden Årsag, skal være skyldig for Dommen; og den, som siger til sin Broder: Raka! skal være skyldig for Rådet; og den, som siger: Du Dåre! skal være skyldig til Helvedes Ild. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 Derfor, når du ofrer din Gave på Alteret og der kommer i Hu, at din Broder har noget imod dig,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 så lad din Gave blive der foran Alteret, og gå hen, forlig dig først med din Broder, og kom da og offer din Gave!
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 Vær velvillig mod din Modpart uden Tøven, medens du er med ham på Vejen, for at Modparten ikke skal overgive dig til Dommeren, og Dommeren til Tjeneren, og du skal kastes i Fængsel.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 Sandelig, siger jeg dig, du skal ingenlunde komme ud derfra, førend du får betalt den sidste Hvid.
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 I have hørt, at der er sagt: Du må ikke bedrive Hor.
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Men jeg siger eder, at hver den, som ser på en Kvinde for at begære hende, har allerede bedrevet Hor med hende i sit Hjerte.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Men dersom dit højre Øje forarger dig, så riv det ud, og kast det fra dig; thi det er bedre for dig, at eet af dine Lemmer fordærves, end at hele dit Legeme bliver kastet i Helvede. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 Og om din højre Hånd forarger dig, så hug den af og kast den fra dig; thi det er bedre for dig, at eet af dine Lemmer fordærves, end at hele dit Legeme kommer i Helvede. (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 Og der er sagt: Den, som skiller sig fra sin Hustru, skal give hende et Skilsmissebrev.
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Men jeg siger eder, at enhver, som skiller sig fra sin Hustru, uden for Hors Skyld, gør, at hun bedriver Hor, og den, som tager en fraskilt Kvinde til Ægte, bedriver Hor.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 I have fremdeles hørt, at der er sagt til de gamle: Du må ikke gøre nogen falsk Ed, men du skal holde Herren dine Eder.
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Men jeg siger eder, at I må aldeles ikke sværge, hverken ved Himmelen, thi den er Guds Trone,
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 ej heller ved Jorden, thi den er hans Fodskammel, ej heller ved Jerusalem, thi det er den store Konges Stad.
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 Du må heller ikke sværge ved dit Hoved, thi du kan ikke gøre et eneste Hår hvidt eller sort.
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 Men eders Tale skal være ja, ja, nej, nej; hvad der er ud over dette, er af det onde.
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 I have hørt, at der er sagt: Øje for Øje, og Tand for Tand.
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Men jeg siger eder, at I må ikke sætte eder imod det onde; men dersom nogen giver dig et Slag på din højre Kind, da vend ham også den anden til!
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 Og dersom nogen vil gå i Rette med dig og tage din Kjortel, lad ham da også få Kappen!
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 Og dersom nogen tvinger dig til at gå een Mil, da gå to med ham!
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 Giv den, som beder dig, og vend dig ikke fra den, som vil låne af dig.
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 I have hørt, at der er sagt: Du skal elske din Næste og hade din Fjende.
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 Men jeg siger eder: Elsker eders Fjender, velsigner dem, som forbande eder, gører dem godt, som hade eder, og beder for dem, som krænke eder og forfølge eder,
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 for at I må vorde eders Faders Børn, han, som er i Himlene; thi han lader sin Sol opgå over onde og gode og lader det regne over retfærdige og uretfærdige.
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Thi dersom I elske dem, som elske eder, hvad Løn have I da? Gøre ikke også Tolderne det samme?
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 Og dersom I hilse eders Brødre alene, hvad stort gøre I da? Gøre ikke også Hedningerne det samme?
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Værer da I fuldkomne, ligesom eders himmelske Fader er fuldkommen.
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< Matthæus 5 >