< Lukas 3 >

1 Men i Kejser Tiberius's femtende Regeringsår, da Pontius Pilatus var Landshøvding i Judæa, og Herodes var Fjerdingsfyrste i Galilæa, og hans Broder Filip var Fjerdingsfyrste i Ituræa og Trakonitis's Land og Lysanias Fjerdingsfyrste i Abilene,
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
2 medens Annas og Kajfas vare Ypperstepræster, kom Guds Ord til Johannes, Sakarias's Søn, i Ørkenen.
hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
3 Og han gik ud i hele Omegnen om Jordan og prædikede Omvendelses-Dåb til Syndernes Forladelse,
sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
4 som der er skrevet i Profeten Esajas's Talers Bog: "Der er en Røst af en, som råber i Ørkenen: Bereder Herrens Vej, gører hans Stier jævne;
yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 hver Dal skal opfyldes, og hvert Bjerg og Høj skal nedtrykkes, og det krumme skal gøres lige, og de ujævne Veje skulle gøres jævne;
kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
6 og alt Kød skal se Guds Frelse."
īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
7 Han sagde altså til de Skarer, som gik ud for at døbes af ham: "I Øgleunger! hvem har lært eder at fly fra den kommende Vrede?
ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
8 Bærer da Frugter, som ere Omvendelsen værdige, og begynder ikke at sige ved eder selv: Vi have Abraham til Fader; thi jeg siger eder, at Gud kan opvække Abraham Børn af disse Sten.
tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
9 Men Øksen ligger også allerede ved Roden af Træerne; så bliver da hvert Træ, som ikke bærer god Frugt, omhugget og kastet i Ilden."
aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
10 Og Skarerne spurgte ham og sagde: "Hvad skulle vi da gøre?"
tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 Men han svarede og sagde til dem: "Den, som har to Kjortler, dele med den, som ingen har; og den, som har Mad, gøre ligeså!"
tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
12 Men også Toldere kom for at døbes, og de sagde til ham: "Mester! hvad skulle vi gøre?"
tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
13 Men han sagde til dem: "Kræver intet ud over, hvad eder er forordnet."
tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
14 Men også Krigsfolk spurgte ham og sagde: "Hvad skulle vi da gøre?" Og han sagde til dem: "Øver ikke Vold imod nogen, bruger ikke Underfundighed imod nogen, og lader eder nøje med eders Sold!"
anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
15 Men da Folket var i Forventning, og alle tænkte i deres Hjerter om Johannes, om ikke han skulde være Kristus,
aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
16 da svarede Johannes og sagde til alle: "Jeg døber eder med Vand; men den kommer, som er stærkere end jeg, og hvis Skotvinge jeg ikke er værdig at løse; han skal døbe eder med den Helligånd og Ild.
tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
17 Hans Kasteskovl er i hans Hånd, for at han skal gennemrense sin Lo og sanke Hveden i sin Lade, men Avnerne skal han opbrænde med uslukkelig Ild."
aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Ligeså formanede han også Folket om mange andre Ting og forkyndte dem Evangeliet.
yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
19 Men da Fjerdingsfyrsten Herodes blev revset af ham for hans Broders Hustru, Herodias's Skyld og for alt det onde, som Herodes gjorde,
aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
20 så føjede han til alt det øvrige også dette, at han kastede Johannes i Fængsel.
yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
21 Men medens hele Folket blev døbt, skete det, da også Jesus var bleven døbt og bad, at Himmelen åbnedes,
itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 og at den Helligånd dalede ned over ham i legemlig Skikkelse som en Due, og at en Røst lød fra Himmelen: "Du er min Søn, den elskede, i dig har jeg Velbehag."
tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
23 Og Jesus selv var omtrent tredive År, da han begyndte, og han var, som man holdt for, en Søn af Josef Elis Søn,
tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
24 Matthats Søn, Levis Søn, Melkis Søn, Jannajs Søn, Josefs Søn,
yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
25 Mattathias's Søn, Amos's Søn, Naums Søn, Eslis Søn, Naggajs Søn,
yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
26 Måths Søn, Mattathias's Søn, Semeis Søn, Josefs Søn, Judas Søn,
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Joanans Søn, Resas Søn, Zorobabels Søn; Salathiels Søn, Neris Søn.
yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
28 Melkis Søn, Addis Søn, Kosams Søn, Elmadams Søn, Ers Søn,
nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
29 Jesu Søn, Eliezers Søn, Jorims Søn, Matthats Søn, Levis Søn,
er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
30 Simeons Søn, Judas Søn, Josets Søn, Jonams Søn, Eliakims Søn,
leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 Meleas Søn, Mennas Søn, Mattathas Søn, Nathans Søn, Davids Søn,
iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 Isajs Søn, Obeds Søn, Boos's Søn, Salmons Søn, Nassons Søn,
dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
33 Aminadabs Søn, Arams Søn, Esroms Søn, Fares's Søn, Judas Søn,
nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
34 Jakobs Søn, Isaks Søn, Abrahams Søn, Tharas Søn, Nakors Sn,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
35 Seruks Søn, Ragaus Søn, Faleks Søn, Ebers Søn, Salas Søn,
nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
36 Kajnans Søn, Arfaksads Søn, Sems Søn, Noas Søn, Lameks Søn,
śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
37 Methusalas Søn, Enoks Søn, Jareds Søn, Maleleels Søn, Kajnans Søn,
lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
38 Enos's Søn, Seths Søn, Adams Søn, Guds Søn.
kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|

< Lukas 3 >