< Lukas 12 >
1 Da imidlertid mange Tusinde Mennesker havde samlet sig, så at de trådte på hverandre, begyndte han at sige til sine Disciple: "Tager eder først og fremmest i Vare for Farisæernes Surdejg, som er Hykleri.
tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
2 Men intet er skjult, som jo skal åbenbares, og intet er lønligt, som jo skal blive kendt.
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
3 Derfor, alt hvad I have sagt i Mørket, skal høres i Lyset; og hvad I have talt i Øret i Kamrene, skal blive prædiket på Tagene.
andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
4 Men jeg siger til eder, mine Venner! frygter ikke for dem, som slå Legemet ihjel og derefter ikke formå at gøre mere.
he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
5 Men jeg vil vise eder, for hvem I skulle frygte: Frygter for ham, som har Magt til, efter at have slået ihjel, at kaste i Helvede; ja, jeg siger eder: Frygter for ham! (Geenna )
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna )
6 Sælges ikke fem Spurve for to Penninge? og ikke een af dem er glemt hos Gud.
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
7 Ja, endog Hårene på eders Hoved ere alle talte; frygter ikke, I ere mere værd end mange Spurve.
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
8 Men jeg siger eder: Enhver, som vedkender sig mig for Menneskene, ham vil også Menneskesønnen vedkende sig for Guds Engle.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Og den, som har fornægtet mig for Menneskene, skal fornægtes for Guds Engle.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Og enhver, som taler et Ord imod Menneskesønnen, ham skal det forlades; men den, som har talt bespotteligt imod den Helligånd, ham skal det ikke forlades.
anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
11 Men når de føre eder frem for Synagogerne og Øvrighederne og Myndighederne, da bekymrer eder ikke for, hvorledes eller hvormed I skulle forsvare eder, eller hvad I skulle sige.
yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
12 Thi den Helligånd skal lære eder i den samme Time, hvad I bør sige."
yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Men en af Skaren sagde til ham: "Mester! sig til min Broder, at han skal dele Arven med mig."
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Men han sagde til ham: "Menneske! hvem har sat mig til Dommer eller Deler over eder?"
kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15 Og han sagde til dem: "Ser til og vogter eder for al Havesyge; thi ingens Liv beror på, hvad han ejer, selv om han har Overflod."
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Og han sagde en Lignelse til dem: "Der var en rig Mand, hvis Mark havde båret godt.
paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17 Og han tænkte ved sig selv og sagde: Hvad skal jeg gøre? thi jeg har ikke Rum, hvori jeg kan samle min Afgrøde.
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Og han sagde: Dette vil jeg gøre, jeg vil nedbryde mine Lader og bygge dem større, og jeg vil samle deri al min Afgrøde og mit Gods;
tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 og jeg vil sige til min Sjæl: Sjæl! du har mange gode Ting liggende for mange År; slå dig til Ro, spis, drik, vær lystig!
aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Men Gud sagde til ham: Du Dåre! i denne Nat kræves din Sjæl af dig; men hvem skal det høre til. som du har beredt?
re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Således er det med den, som samler sig Skatte og ikke er rig i Gud."
ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
22 Men han sagde til sine Disciple: "Derfor siger jeg eder: Bekymrer eder ikke for Livet, hvad I skulle spise; ikke heller for Legemet, hvad I skulle iføre eder.
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Livet er mere end Maden, og Legemet mere end Klæderne.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
24 Giver Agt på Ravnene, at de hverken så eller høste og de have ikke Forrådskammer eller Lade, og Gud føder dem; hvor langt mere værd end Fuglene ere dog I?
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
25 Og hvem af eder kan ved at bekymre sig lægge en Alen til sin Vækst?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
26 Formå I altså ikke engang det mindste, hvorfor bekymre I eder da for det øvrige?
ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
27 Giver Agt på Lillierne, hvorledes de vokse; de arbejde ikke og spinde ikke; men jeg siger eder: End ikke Salomon i al sin Herlighed var klædt som en af dem.
anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
28 Klæder da Gud således det Græs på Marken, som i Dag står og i Morgen kastes i Ovnen, hvor meget mere eder, I lidettroende!
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
29 Og I, spørger ikke efter, hvad I skulle spise, og hvad I skulle drikke; og værer ikke ængstelige!
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
30 Thi efter alt dette søge Hedningerne i Verden; men eders Fader ved, at I have disse Ting nødig.
jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
31 Men søger hans Rige, så skulle disse Ting gives eder i Tilgift.
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32 Frygt ikke, du lille Hjord! thi det var eders Fader velbehageligt at give eder Riget.
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Sælger, hvad I eje, og giver Almisse! Gører eder Punge, som ikke ældes, en Skat i Himlene, som ikke slipper op, der hvor ingen Tyv kommer nær, og intet Møl ødelægger.
ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Thi hvor eders Skat er, der vil også eders Hjerte være.
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35 Eders Lænder være omgjordede, og eders Lys brændende!
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Og værer I ligesom Mennesker, der vente på deres Herre, når han vil bryde op fra Brylluppet, for at de straks, når han kommer og banker på, kunne lukke op for ham.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Salige ere de Tjenere, som Herren finder vågne, når han kommer. Sandelig, siger jeg eder, at han skal binde op om sig og sætte dem til Bords og gå om og varte dem op,
yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38 Og dersom han kommer i den anden Nattevagt og kommer i den tredje Nattevagt og finder det således, da ere disse Tjenere salige.
yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39 Men dette skulle I vide, at dersom Husbonden vidste, i hvilken Time Tyven vilde komme, da vågede han og tillod ikke, at der skete Indbrud i hans Hus.
aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40 Vorder også I rede; thi Menneskesønnen kommer i den Time, som I ikke mene."
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41 Men Peter sagde til ham: "Herre! siger du denne Lignelse til os eller også til alle?"
tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42 Og Herren sagde: "Hvem er vel den tro og forstandige Husholder, som Herren vil sætte over sit Tyende til at give dem den bestemte Kost i rette Tid?
tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43 Salig er den Tjener, hvem hans Herre, når han kommer, finder handlende således.
prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44 Sandelig, siger jeg eder, han skal sætte ham over alt, hvad han ejer.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Men dersom hin Tjener siger i sit Hjerte: "Min Herre tøver med at komme" og så begynder at slå Karlene og Pigerne og at spise og drikke og beruse sig,
kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46 da skal den Tjeners Herre komme på den Dag, han ikke venter, og i den Time, han ikke ved, og hugge ham sønder og give ham hans Lod sammen med de utro:
tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Men den Tjener, som har kendt sin Herres Villie og ikke har truffet Forberedelser eller handlet efter hans Villie, skal have mange Hug;
yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48 men den, som ikke har kendt den og har gjort, hvad der er Hug værd, skal have få Hug. Enhver, hvem meget er givet, af ham skal man kræve meget; og hvem meget er betroet, af ham skal man forlange mere.
kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49 Ild er jeg kommen at kaste på Jorden, og hvor vilde jeg, at den var optændt allerede!
ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50 Men en Dåb har jeg at døbes med, og hvor ængstes jeg, indtil den er fuldbyrdet!
kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 Mene I, at jeg er kommen for at give Fred på Jorden? Nej, siger jeg eder, men Splid,
melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52 Thi fra nu af skulle fem i eet Hus være i Splid indbyrdes, tre imod to, og to imod tre.
yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 De skulle være i Splid, Fader med Søn og Søn med Fader, Moder med Datter og Datter med Moder, Svigermoder med sin Svigerdatter og Svigerdatter med sin Svigermoder."
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Men han sagde også til Skarerne: "Når I se en Sky komme op i Vester, sige I straks: Der kommer Regn, og det sker således.
sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55 Og når I se en Søndenvind blæse, sige I: Der kommer Hede: og det sker.
aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56 I Hyklere! Jordens og Himmelens Udseende vide I at skønne om; men hvorfor have I da intet Skøn om den nærværende Tid?
re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57 Og hvorfor dømme I ikke også fra eder selv, hvad der er det rette?
kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
58 Thi medens du går hen med din Modpart til Øvrigheden, da gør dig Flid på Vejen for at blive forligt med ham, for at han ikke skal trække dig for Dommeren, og Dommeren skal overgive dig til Slutteren, og Slutteren skal kaste dig i Fængsel.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Jeg siger dig: Du skal ingenlunde komme ud derfra, førend du får betalt endog den sidste Skærv."
tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|