< Johannes 8 >

1 Men Jesus gik til Oliebjerget.
pratyūṣe yīśuḥ panarmandiram āgacchat
2 og årle om Morgenen kom han igen i Helligdommen, og hele Folket kom til ham; og han satte sig og lærte dem.
tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
3 Men de skriftkloge og Farisæerne føre en Kvinde til ham, greben i Hor, og stille hende frem i Midten.
tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
4 Og de sige til ham: "Mester! denne Kvinde er greben i Hor på fersk Gerning.
he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
5 Men Moses bød os i Loven, at sådanne skulle stenes; hvad siger nu du?"
etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
6 Men dette sagde de for at friste ham, for at de kunde have noget at anklage ham for. Men Jesus bøjede sig ned og skrev med Fingeren på Jorden.
te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
7 Men da de bleve ved at spørge ham, rettede han sig op og sagde til dem: "Den iblandt eder, som er uden Synd, kaste først Stenen på hende!"
tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
8 Og han bøjede sig atter ned og skrev på Jorden.
paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
9 Men da de hørte det, gik de bort, den ene efter den anden, fra de ældste til de yngste, og Jesus blev alene tilbage med Kvinden, som stod der i Midten.
tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
10 Men da Jesus rettede sig op og ingen så uden Kvinden, sagde han til hende: "Kvinde! hvor ere de henne? Var der ingen, som fordømte dig?,"
tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
11 Men hun sagde: "Herre! ingen." Da sagde Jesus: "Heller ikke jeg fordømmer dig; gå bort, og synd ikke mere!"
sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
12 Jesus talte da atter til dem og sagde: "Jeg er Verdens Lys; den, som følger mig, skal ikke vandre i Mørket, men have Livets Lys."
tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
13 Da sagde Farisæerne til ham: "Du vidner om dig selv; dit Vidnesbyrd er ikke sandt."
tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
14 Jesus svarede og sagde til dem: "Om jeg end vidner om mig selv. er mit Vidnesbyrd sandt; thi jeg ved, hvorfra jeg kom, og hvor jeg går hen; men I vide ikke, hvorfra jeg kommer, og hvor jeg går hen.
tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
15 I dømme efter Kødet; jeg dømmer ingen.
yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
16 Men om jeg også dømmer, er min Dom sand; thi det er ikke mig alene, men mig og Faderen, han, som sendte mig.
kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
17 Men også i eders Lov er der skrevet, at to Menneskers Vidnesbyrd er sandt.
dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
18 Jeg er den, der vidner om mig selv, og Faderen, som sendte mig, vidner om mig."
ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
19 Derfor sagde de til ham: "Hvor er din Fader?" Jesus svarede: "I kende hverken mig eller min Fader; dersom I kendte mig, kendte I også min Fader."
tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
20 Disse Ord talte Jesus ved Tempelblokken, da han lærte i Helligdommen; og ingen greb ham, fordi hans Time endnu ikke var kommen.
yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
21 Da sagde han atter til dem: "Jeg går bort, og I skulle lede efter mig, og I skulle dø i eders Synd; hvor jeg går hen, kunne I ikke komme."
tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
22 Da sagde Jøderne: "Mon han vil slå sig selv ihjel, siden han siger: Hvor jeg går hen, kunne I ikke komme?"
tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
23 Og han sagde til dem: "I ere nedenfra, jeg er ovenfra; I ere af denne Verden, jeg er ikke af denne Verden.
tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
24 Derfor har jeg sagt eder, at I skulle dø i eders Synder; thi dersom I ikke tro, at det er mig, skulle I dø i eders Synder."
tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
25 De sagde da til ham: "Hvem er du?" Og Jesus sagde til dem: "Just det, som jeg siger eder.
tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
26 Jeg har meget at tale og dømme om eder; men den, som sendte mig, er sanddru, og hvad jeg har hørt af ham, det taler jeg til Verden."
yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
27 De forstode ikke, at han talte til dem om Faderen.
kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
28 Da sagde Jesus til dem: "Når I få ophøjet Menneskesønnen, da skulle I kende, at det er mig, og at jeg gør intet af mig selv; men som min Fader har lært mig, således taler jeg.
tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
29 Og han, som sendte mig, er med mig; han har ikke ladet mig alene, fordi jeg; gør altid det, som er ham til Behag."
matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
30 Da han talte dette, troede mange på ham.
tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
31 Jesus sagde da til de Jøder, som vare komne til Tro på ham: "Dersom I blive i mit Ord, ere I sandelig mine Disciple,
ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
32 og I skulle erkende Sandheden, og Sandheden skal frigøre eder."
mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
33 De svarede ham: "Vi ere Abrahams Sæd og have aldrig været nogens Trælle; hvorledes siger du da: I skulle vorde frie?"
tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
34 Jesus svarede dem: "Sandelig, sandelig, siger jeg eder, hver den, som gør Synden, er Syndens Træl.
tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
35 Men Trællen bliver ikke i Huset til evig Tid, Sønnen bliver der til evig Tid. (aiōn g165)
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn g165)
36 Dersom da Sønnen får frigjort eder, skulle I være virkelig frie.
ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
37 Jeg ved, at I ere Abrahams Sæd; men I søge at slå mig ihjel, fordi min Tale ikke finder Rum hos eder.
yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
38 Jeg taler det, som jeg har set hos min Fader; så gøre også I det, som I have hørt af eders Fader."
ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
39 De svarede og sagde til ham: "Vor Fader er Abraham." Jesus sagde til dem: "Dersom I vare Abrahams Børn, gjorde I Abrahams Gerninger.
tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
40 Men nu søge I at slå mig ihjel, et Menneske, der har sagt eder Sandheden, som jeg har hørt af Gud; dette gjorde Abraham ikke.
īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
41 I gøre eders Faders Gerninger." De sagde til ham: "Vi ere ikke avlede i Hor; vi have een Fader, Gud."
yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
42 Jesus sagde til dem: "Dersom Gud var eders Fader, da elskede I mig; thi jeg er udgået og kommen fra Gud; thi jeg er heller ikke kommen af mig selv, men han har udsendt mig.
tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
43 Hvorfor forstå I ikke min Tale? fordi I ikke kunne høre mit Ord.
yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
44 I ere af den Fader Djævelen, og eders Faders Begæringer ville I gøre. Han var en Manddraber fra Begyndelsen af, og han står ikke i Sandheden; thi Sandhed er ikke i ham. Når han taler Løgn, taler han af sit eget; thi han er en Løgner og Løgnens Fader.
yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
45 Men mig tro I ikke, fordi jeg siger Sandheden.
ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
46 Hvem af eder kan overbevise mig om nogen Synd? Siger jeg Sandhed, hvorfor tro I mig da ikke?
mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
47 Den, som er af Gud, hører Guds Ord; derfor høre I ikke, fordi I ere ikke af Gud."
yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
48 Jøderne svarede og sagde til ham: "Sige vi ikke med Rette, at du er en Samaritan og er besat?"
tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
49 Jesus svarede: "Jeg er ikke besat, men jeg ærer min Fader, og I vanære mig.
tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
50 Men jeg søger ikke min Ære; der er den, som søger den og dømmer.
ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
51 Sandelig, sandelig, siger jeg eder, dersom nogen holder mit Ord, skal han i al Evighed ikke se Døden." (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
52 Jøderne sagde til ham: "Nu vide vi, at du et besat; Abraham døde og Profeterne, og du siger: Dersom nogen holder mit Ord, han skal i al Evighed ikke smage Døden. (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn g165)
53 Mon du er større end vor Fader Abraham, som jo døde? også Profeterne døde; hvem gør du dig selv til?"
tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
54 Jesus svarede: "Dersom jeg ærer mig selv, er min Ære intet; det er min Fader, som ærer mig, han, om hvem I sige, at han er eders Gud.
yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
55 Og I have ikke kendt ham, men jeg kender ham. Og dersom jeg siger: "Jeg kender ham ikke," da bliver jeg en Løgner ligesom I; men jeg kender ham og holder hans Ord.
yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
56 Abraham, eders Fader, frydede sig til at se min Dag, og han så den og glædede sig."
yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
57 Da sagde Jøderne til ham: "Du er endnu ikke halvtredsindstyve År gammel, og du har set Abraham?"
tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
58 Jesus sagde til dem: "Sandelig, sandelig, siger jeg eder, førend Abraham blev til, har jeg været."
yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
59 Så toge de Sten for at kaste på ham; men Jesus skjulte sig og gik ud af Helligdommen.
tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|

< Johannes 8 >