< Johannes 15 >

1 "Jeg er det sande Vintræ, og min Fader er Vingårdsmanden.
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 Hver Gren på mig, som ikke bærer Frugt, den borttager han, og hver den, som bærer Frugt, renser han, for at den skal bære mere Frugt.
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 I ere allerede rene på Grund af det Ord, som jeg har talt til eder.
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 Bliver i mig, da bliver også jeg i eder. Ligesom Grenen ikke kan bære Frugt af sig selv, uden den bliver på Vintræet, således kunne I ikke heller, uden I blive i mig.
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 Jeg er Vintræet, I ere Grenene. Den, som bliver i mig, og jeg i ham, han bærer megen Frugt; thi uden mig kunne I slet intet gøre.
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 Om nogen ikke bliver i mig, han bliver udkastet som en Gren og visner; man sanker dem og kaster dem i Ilden, og de brændes.
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 Dersom I blive i mig, og mine Ord blive i eder, da beder, om hvad som helst I ville, og det skal blive eder til Del.
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 Derved er min Fader herliggjort, at I bære megen Frugt, og I skulle blive mine Disciple.
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 Ligesom Faderen har elsket mig, så har også jeg elsket eder; bliver i min Kærlighed!
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 Dersom I holde mine Befalinger, skulle I blive i min Kærlighed, ligesom jeg har holdt min Faders Befalinger og bliver i hans Kærlighed.
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 Dette har jeg talt til eder, for at min Glæde kan være i eder, og eders Glæde kan blive fuldkommen.
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 Dette er min Befaling, at I skulle elske hverandre, ligesom jeg har elsket eder.
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 Større Kærlighed har ingen end denne, at han sætter sit Liv til for sine Venner.
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 I ere mine Venner, dersom I gøre, hvad jeg befaler eder.
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 Jeg kalder eder ikke længere Tjenere; thi Tjeneren ved ikke, hvad hans Herre gør; men eder har jeg kaldt Venner; thi alt det, som jeg har hørt af min Fader, har jeg kundgjort eder.
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 I have ikke udvalgt mig, men jeg har udvalgt eder og sat eder til, at I skulle gå hen og bære Frugt, og eders Frugt skal blive ved, for at Faderen skal give eder, hvad som helst I bede ham om i mit Navn.
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 Dette befaler jeg eder, at I skulle elske hverandre.
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 Når Verden hader eder, da vid, at den har hadet mig førend eder.
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 Vare I af Verden, da vilde Verden elske sit eget; men fordi I ikke ere af Verden, men jeg har valgt eder ud af Verden, derfor hader Verden eder.
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 Kommer det Ord i Hu, som jeg har sagt eder: En Tjener er ikke større end sin Herre. Have de forfulgt mig, ville de også forfølge eder; have de holdt mit Ord, ville de også holde eders.
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 Men alt dette ville de gøre imod eder for mit Navns Skyld, fordi de ikke kende den, som sendte mig.
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 Dersom jeg ikke var kommen og havde talt til dem, havde de ikke Synd; men nu have de ingen Undskyldning for deres Synd.
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 Den, som hader mig, hader også min Fader.
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 Havde jeg ikke gjort de Gerninger iblandt dem, som ingen anden har gjort, havde de ikke Synd; men nu have de set dem og dog hadet både mig og min Fader.
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 Dog, det Ord, som er skrevet i deres Lov, må opfyldes: De hadede mig uforskyldt.
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 Men når Talsmanden kommer, som jeg skal sende eder fra Faderen, Sandhedens Ånd, som udgår fra Faderen, da skal han vidne om mig.
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 Men også I skulle vidne; thi I vare med mig fra Begyndelsen."
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|

< Johannes 15 >