< Efeserne 6 >
1 I Børn! adlyder eders Forældre i Herren, thi dette er ret.
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 "Ær din Fader og Moder", dette er jo det første Bud med Forjættelse,
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 "for at det må gå dig vel, og du må leve længe i Landet."
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 Og I Fædre! opirrer ikke eders Børn, men opfostrer dem i Herrens Tugt og Formaning!
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 I Trælle! adlyder eders Herrer efter Kødet med Frygt og Bæven i eders Hjertes Enfold som Kristus;
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 ikke med Øjentjeneste, som de, der ville tækkes Mennesker, men som Kristi Tjenere, så I gøre Guds Villie af Hjertet,
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 idet I med god Villie gøre Tjeneste som for Herren, og ikke for Mennesker,
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 idet I vide, at hvad godt enhver gør, det skal han få igen af Herren, hvad enten han er Træl eller fri.
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 Og I Herrer! gører det samme imod dem, så I lade Trusel fare, idet I vide, at både deres og eders Herre er i Himlene, og der er ikke Persons Anseelse hos ham.
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 For øvrigt bliver stærke i Herren og i hans Styrkes Vælde!
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 Ifører eder Guds fulde Rustning, for at I må kunne bolde Stand imod Djævelens snedige Anløb.
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 Thi for os står Kampen ikke imod Blod og Kød, men imod Magterne, imod Myndighederne, imod Verdensherskerne i dette Mørke, imod Ondskabens Åndemagter i det himmelske. (aiōn )
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn )
13 Derfor tager Guds fulde Rustning på, for at I må kunne stå imod på den onde Dag og bestå efter at have fuldbyrdet alt.
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 Så står da omgjordede om eders Lænd med Sandhed og iførte Retfærdighedens Panser.
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 Fødderne ombundne med Kampberedthed fra Fredens Evangelium;
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 og i alle Forhold løfter Troens Skjold, med hvilket I ville kunne slukke alle den ondes gloende Pile,
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 og tager imod Frelsens Hjelm og Åndens Sværd, som er Guds Ord,
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 idet I under al Påkaldelse og Bøn bede til enhver Tid i Ånden og ere årvågne dertil i al Vedholdenhed og Bøn for alle de hellige,
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 også for mig, om at der må gives mig Ord, når jeg oplader min Mund, til med Frimodighed at kundgøre Evangeliets Hemmelighed,
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 for hvis Skyld jeg er et Sendebud i Lænker, for at jeg må have Frimodighed deri til at tale, som jeg bør.
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 Men for at også I skulle kende mine Forhold, hvorledes det går mig, da skal Tykikus, den elskede Broder og tro Tjener i Herren kundgøre eder alt;
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 ham sender jeg til eder, just for at I skulle lære at kende, hvorledes det står til hos os, og for at han skal opmuntre eders Hjerter.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 Fred være med Brødrene og Kærlighed med Tro fra Gud Fader og den Herre Jesus Kristus!
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 Nåden være med alle dem, som elske vor Herre Jesus Kristus i Uforkrænkelighed!
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|