< 2 Timoteus 4 >

1 Jeg besværger dig for Guds og Kristi Jesu Åsyn, som skal dømme levende og døde, og ved hans Åbenbarelse og hans Rige:
īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|
2 Prædike Ordet, vær rede i Tide og i Utide, irettesæt, straf, forman med al Langmodighed og Belæring!
tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|
3 Thi den Tid skal komme, da de ikke skulle fordrage den sunde Lære, men efter deres egne Begæringer tage sig selv Lærere i Hobetal, efter hvad der kildrer deres Øren,
yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
4 og de skulle vende Ørene fra Sandheden og vende sig hen til Fablerne.
satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;
5 Du derimod, vær ædru i alle Ting, lid ondt, gør en Evangelists Gerning, fuldbyrd din Tjeneste!
kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|
6 Thi jeg ofres allerede, og Tiden til mit Opbrud er for Hånden.
mama prāṇānām utsargo bhavati mama prasthānakālaścopātiṣṭhat|
7 Jeg har stridt den gode Strid, fuldkommet Løbet og bevaret Troen.
aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
8 I øvrigt henligger Retfærdighedens Krans til mig, hvilken Herren, den retfærdige Dommer, skal give mig på hin Dag, og ikke alene mig, men også alle dem, som have elsket hans Åbenbarelse.
śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|
9 Gør dig Flid for at komme snart til mig;
tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
10 thi Demas forlod mig, fordi han fik Kærlighed til den nærværende Verden, og drog til Thessalonika; Kreskens drog til Galatien, Titus til Dalmatien. (aiōn g165)
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
11 Lukas er alene hos mig. Tag Markus og bring ham med dig; thi han er mig nyttig til Tjenesten.
kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,
12 Men Tykikus har jeg sendt til Efesus.
tukhikañcāham iphiṣanagaraṁ preṣitavān|
13 Når du kommer, da bring min Rejsekjortel med dig, som jeg lod blive i Troas hos Karpus, og Bøgerne, især dem på Pergament.
yad ācchādanavastraṁ troyānagare kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamaye tat pustakāni ca viśeṣataścarmmagranthān ānaya|
14 Smeden Aleksander har gjort mig meget ondt; Herren vil betale ham efter hans Gerninger.
kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
15 For ham skal også du vogte dig; thi han stod vore Ord hårdt imod.
tvamapi tasmāt sāvadhānāstiṣṭha yataḥ so'smākaṁ vākyānām atīva vipakṣo jātaḥ|
16 Ved mit første Forsvar kom ingen mig til Hjælp, men alle lode mig i Stikken; (gid det ikke må tilregnes dem! )
mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;
17 Men Herren stod hos mig og styrkede mig, for at Ordets Prædiken skulde fuldbyrdes ved mig, og alle Hedningerne høre det; og jeg blev friet fra Løvens Gab.
kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|
18 Herren vil fri mig fra al ond Gerning og frelse mig til sit himmelske Rige; ham være Æren i Evighedernes Evigheder! Amen. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn g165)
19 Hils Priska og Akvila og Onesiforus's Hus!
tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
20 Erastus blev i Korinth, men Trofimmus efterlod jeg syg i Milet.
irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|
21 Gør dig Flid for at komme før Vinteren! Eubulus og Pudens og Linus og Klaudia og alle Brødrene hilse dig.
tvaṁ hemantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvve bhrātaraśca tvāṁ namaskurvvate|
22 Den Herre Jesus være med din Ånd! Nåden være med eder!
prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|

< 2 Timoteus 4 >