< 2 Korinterne 7 >
1 Derfor, efterdi vi have disse Forjættelser, I elskede! så lader os rense os selv fra al Kødets og Åndens Besmittelse, så vi gennemføre Hellighed i Guds Frygt!
ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|
2 Giver os Rum; ingen have vi gjort Uret, ingen ødelagt, ingen bedraget.
yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|
3 Jeg siger det ikke for at fælde Dom; jeg har jo sagt tilforn, at I ere i vore Hjerter, så at vi dø sammen og leve sammen.
yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|
4 Jeg har stor Frimodighed over for eder; jeg roser mig meget af eder, jeg er fuld af Trøst, jeg strømmer over af Glæde under al vor Trængsel.
yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|
5 Thi også da vi kom til Makedonien, havde vort Kød ingen Ro, men vi trængtes på alle Måder: udadtil Kampe, indadtil Angster.
asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|
6 Men han, som trøster de nedbøjede, Gud, han trøstede os ved Titus's Komme;
kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat|
7 dog ikke alene ved hans Komme, men også ved den Trøst, hvormed han var bleven trøstet over eder, idet han fortalte os om eders Længsel, eders Gråd, eders Nidkærhed for mig, så at jeg glædede mig end mere.
kēvalaṁ tasyāgamanēna tannahi kintu yuṣmattō jātayā tasya sāntvanayāpi, yatō'smāsu yuṣmākaṁ hārddavilāpāsaktatvēṣvasmākaṁ samīpē varṇitēṣu mama mahānandō jātaḥ|
8 Thi om jeg end har bedrøvet eder ved Brevet, fortryder jeg det ikke. Om jeg også har fortrudt det, - jeg ser jo, at hint Brev, ihvorvel kun til en Tid, har bedrøvet eder, -
ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē|
9 så glæder jeg mig nu, ikke over, at I bleve bedrøvede, men over, at I bleve bedrøvede til Omvendelse; thi I bleve bedrøvede efter Guds Sind, for at I ikke i nogen Måde skulde lide Skade af os.
ityasmin yuṣmākaṁ śōkēnāhaṁ hr̥ṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śōkō'bhavad ityanēna hr̥ṣyāmi yatō'smattō yuṣmākaṁ kāpi hāni ryanna bhavēt tadarthaṁ yuṣmākam īśvarīyaḥ śōkō jātaḥ|
10 Thi den Bedrøvelse, der er efter Guds Sind, virker Omvendelse til Frelse, som ikke fortrydes; men Verdens Bedrøvelse virker Død.
sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati|
11 Thi se, just dette, at I bleve bedrøvede efter Guds Sind, hvor stor en Iver virkede det ikke hos eder, ja Forsvar, ja Harme, ja Frygt, ja Længsel, ja Nidkærhed, ja Straf! På enhver Måde beviste I, at I selv vare rene i den Sag.
paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|
12 Altså, når jeg skrev til eder, var det ikke for hans Skyld, som gjorde Uret, ikke heller for hans Skyld, som led Uret, men for at eders Iver for os skulde blive åbenbar hos eder for Guds Åsyn.
yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|
13 Derfor ere vi blevne trøstede. Men til vor Trøst kom end yderligere Glæden over Titus's Glæde, fordi hans Ånd har fået Vederkvægelse fra eder alle.
uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|
14 Thi i hvad jeg end har rost mig af eder for ham, er jeg ikke bleven til Skamme; men ligesom vi i alle Ting have talt Sandhed til eder, således er også vor Ros for Titus bleven Sandhed.
pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|
15 Og hans Hjerte drages inderligere til eder, når han mindes Lydigheden hos eder alle, hvorledes I modtoge ham med Frygt og Bæven.
yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē|
16 Jeg glæder mig over, at jeg i alt kan lide på eder.
yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē|