< 2 Korinterne 2 >
1 Men jeg beslutte dette hos mig selv, at jeg vilde ikke atter komme til eder med Bedrøvelse.
aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
2 Thi dersom jeg bedrøver eder, hvem er da den, som gør mig glad, uden den, som bedrøves af mig?
yasmād ahaṁ yadi yuṣmān śokayuktān karomi tarhi mayā yaḥ śokayuktīkṛtastaṁ vinā kenāpareṇāhaṁ harṣayiṣye?
3 Og jeg skrev netop derfor, for at jeg ikke, når jeg kom, skulde have Bedrøvelse af dem, som jeg burde have Glæde af, idet jeg havde den Tillid til eder alle, at min Glæde deles af eder alle.
mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|
4 Thi ud af stor Hjertets Trængsel og Beklemthed skrev jeg eder til, under mange Tårer, ikke for at I skulde blive bedrøvede, men for at I skulde kende den Kærlighed, som jeg har særlig til eder.
vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|
5 Men dersom nogen har voldt Bedrøvelse, har han ikke bedrøvet mig, men til Dels, for ikke at sige det hårdere, eder alle.
yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi|
6 Det er nok for ham med denne Straf, som han har fået af de fleste,
bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ|
7 så at I tværtimod snarere skulle tilgive og trøste ham, for at han ikke skal drukne i den alt for store Bedrøvelse.
ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
8 Derfor formaner jeg eder til at vedtage at vise ham Kærlighed.
iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ|
9 Det var nemlig også derfor, at jeg skrev, for at erfare, hvor vidt I stå Prøve, om I ere lydige i alt.
yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|
10 Men hvem I tilgive noget, ham tilgiver også jeg; thi også hvad jeg selv har tilgivet, om jeg har tilgivet noget, det har jeg gjort for eders Skyld, for Kristi Åsyn,
yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|
11 for at vi ikke skulle bedrages af Satan; thi hans Anslag ere os ikke ubekendte.
śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
12 Da jeg kom til Troas for at prædike Kristi Evangelium, og der var åbnet mig en Dør i Herren,
aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte
13 da havde jeg ingen Ro i min Ånd, fordi jeg ikke fandt Titus, min Broder; men jeg tog Afsked med dem og drog til Makedonien.
satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|
14 Men Gud ske Tak, som altid fører os i Sejrstog i Kristus og lader sin Kundskabs Duft blive kendelig ved os på ethvert Sted.
ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
15 Thi en Kristi Vellugt ere vi for Gud, iblandt dem, som frelses, og iblandt dem, som fortabes,
yasmād ye trāṇaṁ lapsyante ye ca vināśaṁ gamiṣyanti tān prati vayam īśvareṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
16 for disse en Duft af Død til Død, for hine en Duft af Liv til Liv. Og hvem er dygtig dertil?
vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?
17 Thi vi ere ikke som de mange, at vi gøre en Forretning af Guds Ord, men som af Renhed, som af Gud tale vi for Guds Åsyn i Kristus.
anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|