< 1 Timoteus 5 >

1 En gammel Mand må du ikke skælde på, men forman ham som en Fader, unge Mænd som Brødre,
tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva
2 gamle Kvinder som Mødre, unge som Søstre, i al Renhed.
vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|
3 Ær Enker, dem, som virkelig ere Enker;
aparaṁ satyavidhavāḥ sammanyasva|
4 men om en Enke har Børn eller Børnebørn, da lad dem først lære at vise deres eget Hus skyldig Kærlighed og gøre Gengæld imod Forældrene; thi dette er velbebageligt for Gud.
kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|
5 Men den, som virkelig er Enke og står ene, har sat sit Håb til Gud og bliver ved med sine Bønner og Påkaldelser Nat og Dag;
aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|
6 men den, som lever efter sine Lyster, er levende død.
kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|
7 Forehold dem også dette, for at de må være ulastelige.
ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|
8 Men dersom nogen ikke har Omsorg for sine egne og især for sine Husfæller, han har fornægtet Troen og er værre end en vantro.
yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|
9 En Enke kan udnævnes når hun er ikke yngre end tresindstyve År, har været een Mands Hustru,
vidhavāvarge yasyā gaṇanā bhavati tayā ṣaṣṭivatsarebhyo nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ekasvāmikā bhūtvā
10 har Vidnesbyrd for gode Gerninger, har opfostret Børn, har vist Gæstfrihed, har toet helliges Fødder, har hjulpet nødlidende, har lagt sig efter al god Gerning.
sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|
11 Men afvis unge Enker; thi når de i kødelig Attrå gøre Oprør imod Kristus, ville de giftes
kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|
12 og have så den Dom, at de have sveget deres første Tro.
tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|
13 Tilmed lære de, idet de løbe omkring i Husene, at være ørkesløse, og ikke alene ørkesløse, men også at være sladderagtige og blande sig i uvedkommende Ting, idet de tale, hvad der er utilbørligt.
anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|
14 Derfor vil jeg, at unge Enker skulle giftes, føde Børn, styre Hus, ingen Anledning give Modstanderen til slet Omtale.
ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|
15 Thi allerede have nogle vendt sig bort efter Satan.
yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|
16 Dersom nogen troende Kvinde har Enker, da lad hende hjælpe dem, og lad ikke Menigheden bebyrdes, for at den kan hjælpe de virkelige Enker.
aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|
17 De Ældste, som ere gode Forstandere, skal man holde dobbelt Ære værd, mest dem, som arbejde i Tale og Undervisning.
ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|
18 Thi Skriften siger: "Du må ikke binde Munden til på en Okse, som tærsker;" og: "Arbejderen er sin Løn værd."
yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|
19 Tag ikke imod noget Klagemål imod en Ældste, uden efter to eller tre Vidner.
dvau trīn vā sākṣiṇo vinā kasyācit prācīnasya viruddham abhiyogastvayā na gṛhyatāṁ|
20 Dem, som Synde, irettesæt dem for alles Åsyn, for at også de andre må have Frygt.
aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|
21 Jeg besværger dig for Guds og Kristi Jesu og de udvalgte Engles Åsyn, at du vogter på dette uden Partiskhed, så du intet gør efter Tilbøjelighed.
aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|
22 Vær ikke hastig til at lægge Hænder på nogen, og gør dig ikke delagtig i andres Synder; hold dig selv ren!
kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|
23 Drik ikke længere bare Vand, men nyd lidt Vin for din Mave og dine jævnlige Svagheder.
aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|
24 Nogle Menneskers Synder ere åbenbare og gå forud til Dom; men for nogle følge de også bagefter.
keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|
25 Ligeledes ere også de gode Gerninger åbenbare, og de, som det forholder sig anderledes med, kunne ikke skjules.
tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|

< 1 Timoteus 5 >