< 1 Peter 2 >

1 Derfor aflægger al Ondskab og al Svig og Hykleri og Avind og al Bagtalelse,
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
2 og higer som nyfødte Børn efter Ordets uforfalskede Mælk, for at I kunne vokse ved den til Frelse,
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
3 om I da have smagt, at Herren er god.
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
4 Kommer til ham, den levende Sten, der vel er forkastet af Menneskene, men er udvalgt og dyrebar for Gud,
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
5 og lader eder selv som levende Sten opbygge som et åndeligt Hus, til et helligt Præsteskab, til at frembære åndelige Ofre, velbehagelige for Gud ved Jesus Kristus.
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
6 Thi det hedder i et Skriftsted: "Se, jeg lægger i Zion en Hovedhjørnesten, som er udvalgt og dyrebar; og den, som tror på ham, skal ingenlunde blive til Skamme."
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
7 Eder altså, som tro, hører Æren til; men for de vantro er denne Sten, som Bygningsmændene forkastede, bleven til en Hovedhjørnesten og en Anstødssten og en Forargelses Klippe;
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
8 og de støde an, idet de ere genstridige imod Ordet, hvortil de også vare bestemte.
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
9 Men I ere en udvalgt Slægt, et kongeligt Præsteskab, et helligt Folk, et Folk til Ejendom, for at I skulle forkynde hans Dyder, som kaldte eder fra Mørke til sit underfulde Lys,
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
10 I, som fordum ikke vare et Folk, men nu ere Guds Folk, I, som ikke fandt Barmhjertighed, men nu have fundet Barmhjertighed.
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
11 I elskede! jeg formaner eder som fremmede og Udlændinge til at afolde eder fra kødelige Lyster, som jo føre Krig imod Sjælen,
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
12 så I føre en god Vandel iblandt Hedningerne, for at de på Grund af de gode Gerninger, som de få at se, kunne prise Gud på Besøgelsens Dag for det, som de bagtale eder for som Ugerningsmænd.
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
13 Underordner eder under al menneskelig Ordning for Herrens Skyld, være sig en Konge som den højeste,
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
14 eller Landshøvdinger som dem, der sendes af ham til Straf for Ugerningsmænd, men til Ros for dem, som gøre det gode.
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
15 Thi således er det Guds Villie, at I ved at gøre det gode skulle bringe de uforstandige Menneskers Vankundighed til at tie;
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
16 som frie, og ikke som de, der have Friheden til Ondskabs Skjul, men som Guds Tjenere.
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
17 Ærer alle, elsker Broderskabet, frygter Gud, ærer Kongen!
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
18 I Trælle! underordner eder under eders Herrer i al Frygt, ikke alene de gode og milde, men også de urimelige.
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
19 Thi dette finder Yndest, dersom nogen, bunden til Gud i sin Samvittighed, udholder Genvordigheder, skønt han lider uretfærdigt.
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
20 Thi hvad Ros er det, om I holde ud, når I Synde og derfor få Næveslag? Men dersom I holde ud, når I gøre det gode og lide derfor, dette finder Yndest hos Gud.
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
21 Thi dertil bleve I kaldede, efterdi også Kristus har lidt for eder, efterladende eder et Forbillede, for at I skulle følge i hans Fodspor,
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
22 han, som ikke gjorde Synd, ikke heller blev der fundet Svig i hans Mund,
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
23 han, som ikke skældte igen, da han blev udskældt, ikke truede, da han led, men overgav det til ham, som dømmer retfærdigt,
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
24 han, som selv bar vore Synder på sit Legeme op på Træet, for at vi, afdøde fra vore Synder, skulle leve for Retfærdigheden, han, ved hvis Sår I ere blevne lægte.
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
25 Thi I vare vildfarende som Får, men ere nu vendte om til eders Sjæles Hyrde og Tilsynsmand.
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< 1 Peter 2 >