< 1 Johannes 4 >
1 I elskede! tror ikke enhver Ånd, men prøver Ånderne, om de ere af Gud; thi mange falske Profeter ere udgåede i Verden.
he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
2 Derpå kende I Guds Ånd: enhver Ånd, der bekender Jesus som Kristus, kommen i Kød, er af Gud.
īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
3 Og enhver Ånd, der ikke bekender Jesus, er ikke af Gud; og dette er Antikrists Ånd, om hvilken I have hørt, at den kommer, og den er allerede nu i Verden.
kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
4 Mine Børn! I ere af Gud og have overvundet dem, fordi den, som er i eder, er større end den, som er i Verden.
he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
5 De ere af Verden; derfor tale de af Verden, og Verden hører dem.
te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
6 Vi ere af Gud. Den, som kender Gud, hører os; den, som ikke er af
vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 I elskede! lader os elske hverandre, thi Kærligheden er af Gud, og hver den, som elsker, er født at Gud og kender Gud.
he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
8 Den, som ikke elsker, kender ikke Gud, thi Gud er Kærlighed.
yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
9 Deri blev Guds Kærlighed åbenbaret iblandt os, at Gud har sendt sin Søn, den enbårne, til Verden, for at vi skulle leve ved ham.
asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
10 Deri består Kærligheden: ikke at vi have elsket Gud, men at han har elsket os og udsendt sin Søn til en Forsoning for vore Synder.
vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
11 I elskede! har Gud således elsket os, da ere også vi skyldige at elske hverandre.
he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
12 Ingen har nogen Sinde set Gud; dersom vi elske hverandre, bliver Gud i os, og hans Kærlighed er fuldkommet i os.
īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
13 Derpå kende vi, at vi blive i ham, og han i os, at han har givet os af sin Ånd.
asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 Og vi have skuet og vidne, at Faderen bar udsendt Sønnen til Frelser for Verden.
pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
15 Den, som bekender, at Jesus er Guds Søn, i ham bliver Gud, og han i Gud.
yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
16 Og vi have erkendt og troet den Kærlighed, som Gud har til os. Gud er Kærlighed, og den, som bliver i Kærligheden, bliver i Gud, og Gud i ham.
asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
17 Deri er Kærligheden fuldkommet hos os, at vi have Frimodighed på Dommens Dag, fordi, ligesom han er, således ere også vi i denne Verden.
sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
18 Frygt er ikke i Kærligheden, men den fuldkomne Kærlighed driver Frygten ud; thi Frygt bringer Straf; men den, som frygter, er ikke fuldkommet i Kærligheden.
premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
19 Vi elske, fordi han elskede os først.
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
20 Dersom nogen siger: "Jeg elsker Gud," og hader sin Broder, han er en Løgner; thi den, der ikke elsker sin Broder, som han har set, hvorledes kan han elske Gud, som han ikke har set?
īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
21 Og dette Bud have vi fra ham, at den, som elsker Gud, skal også elske sin Broder.
ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|