< 1 Korinterne 8 >
1 Men hvad Kødet fra Afgudsofrene angår, da vide vi, fordi vi alle have Kundskab (Kundskaben opblæser, men Kærligheden opbygger.
devaprasāde sarvveṣām asmākaṁ jñānamāste tadvayaṁ vidmaḥ| tathāpi jñānaṁ garvvaṁ janayati kintu premato niṣṭhā jāyate|
2 Dersom nogen tykkes at kende noget, han kender endnu ikke således, som man bør kende.
ataḥ kaścana yadi manyate mama jñānamāsta iti tarhi tena yādṛśaṁ jñānaṁ ceṣṭitavyaṁ tādṛśaṁ kimapi jñānamadyāpi na labdhaṁ|
3 Men dersom nogen elsker Gud, han er kendt af ham.)
kintu ya īśvare prīyate sa īśvareṇāpi jñāyate|
4 Hvad altså Spisningen af Offerkødet angår, da vide vi, at der er ingen, Afgud i Verden, og at der ingen Gud er uden een.
devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|
5 Thi om der end er såkaldte Guder, være sig i Himmelen eller på Jorden, som der jo er mange Guder og mange Herrer,
svarge pṛthivyāṁ vā yadyapi keṣucid īśvara iti nāmāropyate tādṛśāśca bahava īśvarā bahavaśca prabhavo vidyante
6 så er der for os dog kun een Gud, Faderen, af hvem alle Ting ere, og vi til ham, og een Herre, Jesus Kristus, ved hvem alle Ting ere, og vi ved ham.
tathāpyasmākamadvitīya īśvaraḥ sa pitā yasmāt sarvveṣāṁ yadarthañcāsmākaṁ sṛṣṭi rjātā, asmākañcādvitīyaḥ prabhuḥ sa yīśuḥ khrīṣṭo yena sarvvavastūnāṁ yenāsmākamapi sṛṣṭiḥ kṛtā|
7 Dog ikke alle have den Kundskab. Men der er nogle, som ifølge deres hidtidige Afgudsvane spise det som Afgudsofferkød, og deres Samvittighed, som er skrøbelig, besmittes.
adhikantu jñānaṁ sarvveṣāṁ nāsti yataḥ kecidadyāpi devatāṁ sammanya devaprasādamiva tad bhakṣyaṁ bhuñjate tena durbbalatayā teṣāṁ svāntāni malīmasāni bhavanti|
8 Men Mad skal ikke bestemme vor Stilling over for Gud; hverken have vi Fortrin, om vi spise, eller stå tilbage, om vi ikke spise.
kintu bhakṣyadravyād vayam īśvareṇa grāhyā bhavāmastannahi yato bhuṅktvā vayamutkṛṣṭā na bhavāmastadvadabhuṅktvāpyapakṛṣṭā na bhavāmaḥ|
9 Men ser, til, at ikke denne eders Frihed skal blive til Anstød for de skrøbelige!
ato yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavet tadarthaṁ sāvadhānā bhavata|
10 Thi dersom nogen ser dig, som har Kundskab, sidde til Bords i et Afgudshus, vil så ikke Samvittigheden hos den, som er skrøbelig, blive opbygget til at spise Afgudsofferkødet?
yato jñānaviśiṣṭastvaṁ yadi devālaye upaviṣṭaḥ kenāpi dṛśyase tarhi tasya durbbalasya manasi kiṁ prasādabhakṣaṇa utsāho na janiṣyate?
11 Den skrøbelige går jo til Grunde ved din Kundskab, Broderen, for hvis Skyld Kristus er død.
tathā sati yasya kṛte khrīṣṭo mamāra tava sa durbbalo bhrātā tava jñānāt kiṁ na vinaṁkṣyati?
12 Men når I således Synde imod Brødrene og såre deres skrøbelige Samvittighed, Synde I imod Kristus.
ityanena prakāreṇa bhrātṛṇāṁ viruddham aparādhyadbhisteṣāṁ durbbalāni manāṁsi vyāghātayadbhiśca yuṣmābhiḥ khrīṣṭasya vaiparītyenāparādhyate|
13 Derfor, om Mad forarger min Broder, vil jeg aldrig i Evighed spise Kød, for at jeg ikke skal forarge min Broder. (aiōn )
ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn )