< 1 Korinterne 5 >

1 I det hele taget høres der om Utugt iblandt eder, og det sådan Utugt, som end ikke findes iblandt Hedningerne, at en lever med sin Faders Hustru.
aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|
2 Og I ere opblæste og bleve ikke snarere bedrøvede, for at den, som har gjort denne Gerning, måtte udstødes af eders Midte!
tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?
3 Thi jeg for min Del, fraværende med Legemet, men nærværende med Ånden, har allerede, som om jeg var nærværende, fældet den Dom over ham, som på sådan, Vis har bedrevet dette,
avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān,
4 at, når i vor Herres Jesu Navn I og min Ånd ere forsamlede, så med vor Herres Jesu Kraft
asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena
5 at overgive den pågældende til Satan til Kødets Undergang, for af Ånden kan frelses på den Herres Jesu dag.
sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati|
6 Det er ikke noget smukt, I rose eder af! Vide I ikke, at en liden Surdejg syrer hele Dejgen?
yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|
7 Udrenser den gamle Surdejg, for at I kunne være en ny Dejg, ligesom I jo ere usyrede; thi også vort Påskelam er slagtet, nemlig Kristus.
yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat|
8 Derfor, lader os holde Højtid, ikke med gammel Surdejg, ej heller med Sletheds og Ondskabs Surdejg, men med Renheds og Sandheds usyrede Brød.
ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
9 Jeg skrev eder til i mit Brev, at I ikke skulle have Samkvem med utugtige,
vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|
10 ikke i al Almindelighed denne Verdens utugtige eller havesyge og Røvere eller Afgudsdyrkere; ellers måtte I jo gå ud af Verden.
kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva|
11 Men nu skrev jeg til eder, at I ikke skulle have Samkvem, om nogen, der har Navn af Broder, er en utugtig eller en havesyg eller en Afgudsdyrker eller en Skændegæst eller en Dranker eller en Røver, ja, end ikke spise sammen med en sådan.
kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|
12 Thi hvad kommer det mig ved at dømme dem, som ere udenfor? Dømme I ikke dem, som ere indenfor?
samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
13 Men dem udenfor skal Gud dømme. Bortskaffer den onde fra eder selv!
bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|

< 1 Korinterne 5 >