< Titus 2 >
1 Du derimod, tal, hvad der sømmer sig for den sunde Lære:
yathārthasyopadeśasya vākyāni tvayā kathyantāṁ
2 At gamle Mænd skulle være ædruelige, ærbare, sindige, sunde i Troen, i Kærligheden, i Udholdenheden;
viśeṣataḥ prācīnalokā yathā prabuddhā dhīrā vinītā viśvāse premni sahiṣṇutāyāñca svasthā bhaveyustadvat
3 at gamle Kvinder ligeledes skulle skikke sig, som det sømmer sig hellige, ikke bagtale, ikke være forfaldne til megen Vin, men være Lærere i, hvad godt er,
prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ
4 for at de maa faa de unge Kvinder til at besinde sig paa at elske deres Mænd og at elske deres Børn,
kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyeta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisneham apatyasnehaṁ
5 at være sindige, kyske, huslige, gode, deres egne Mænd undergivne, for at Guds Ord ikke skal bespottes.
vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|
6 Forman ligeledes de unge Mænd til at være sindige,
tadvad yūno'pi vinītaye prabodhaya|
7 idet du i alle Maader viser dig selv som et Forbillede paa gode Gerninger og i Læren viser Ufordærvethed, Ærbarhed,
tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ
8 sund, ulastelig Tale, for at Modstanderen maa blive til Skamme, naar han intet ondt har at sige om os.
nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|
9 Forman Trælle til at underordne sig under deres egne Herrer, at være dem til Behag i alle Ting, ikke sige imod,
dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣaye tuṣṭijanakāśca bhaveyuḥ pratyuttaraṁ na kuryyuḥ
10 ikke besvige, men vise al god Troskab, for at de i alle Maader kunne være en Pryd for Guds, vor Frelsers Lære.
kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|
11 Thi Guds Naade er bleven aabenbaret til Frelse for alle Mennesker
yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
12 og opdrager os til at forsage Ugudeligheden og de verdslige Begæringer og leve sindigt og retfærdigt og gudfrygtigt i den nærværende Verden; (aiōn )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
13 forventende det salige Haab og den store Guds og vor Frelsers Jesu Kristi Herligheds Aabenbarelse,
paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|
14 han, som gav sig selv for os, for at han maatte forløse os fra al Lovløshed og rense sig selv et Ejendomsfolk, nidkært til gode Gerninger.
yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|
15 Tal dette, og forman og irettesæt med al Myndighed; lad ingen ringeagte dig!
etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|