< Markus 13 >

1 Og da han gik ud af Helligdommen, siger en af hans Disciple til ham: „Mester, se, hvilke Stene og hvilke Bygninger!”
anantaraṁ mandirād bahirgamanakāle tasya śiṣyāṇāmekastaṁ vyāhṛtavān he guro paśyatu kīdṛśāḥ pāṣāṇāḥ kīdṛk ca nicayanaṁ|
2 Og Jesus sagde til ham: „Ser du disse store Bygninger? der skal ikke lades Sten paa Sten, som jo skal nedbrydes.”
tadā yīśustam avadat tvaṁ kimetad bṛhannicayanaṁ paśyasi? asyaikapāṣāṇopi dvitīyapāṣāṇopari na sthāsyati sarvve 'dhaḥkṣepsyante|
3 Og da han sad paa Oliebjerget, lige over for Helligdommen, spurgte Peter og Jakob og Johannes og Andreas ham afsides:
atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,
4 „Sig os, naar skal dette ske, og hvilket er Tegnet, naar alt dette skal til at fuldbyrdes?”
etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Men Jesus begyndte at sige til dem: „Ser til, at ingen forfører eder!
tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Mange skulle paa mit Navn komme og sige: Det er mig; og de skulle forføre mange.
yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;
7 Men naar I høre om Krige og Krigsrygter, da lader eder ikke forskrække, thi det maa ske; men Enden er ikke endda.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|
8 Thi Folk skal rejse sig mod Folk, og Rige mod Rige, og der skal være Jordskælv her og der, og der skal være Hungersnød og Oprør. Dette er Veernes Begyndelse.
deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|
9 Men I, tager Vare paa eder selv; de skulle overgive eder til Raadsforsamlinger og til Synagoger; I skulle piskes og stilles for Landshøvdinger og Konger for min Skyld, dem til et Vidnesbyrd.
kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|
10 Og Evangeliet bør først prædikes for alle Folkeslagene.
śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|
11 Og naar de føre eder hen og overgive eder, da bekymrer eder ikke forud for, hvad I skulle tale; men hvad der bliver givet eder i den samme Time, det skulle I tale; thi I ere ikke de, som tale, men den Helligaand.
kintu yadā te yuṣmān dhṛtvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivecanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyate tadeva vadiṣyatha, yato yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Og Broder skal overgive Broder til Døden, og Fader sit Barn; og Børn skulle staa op mod Forældre og slaa dem ihjel.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahasteṣu samarpayiṣyate, tathā patyāni mātāpitro rvipakṣatayā tau ghātayiṣyanti|
13 Og I skulle hades af alle for mit Navns Skyld; men den, som holder ud indtil Enden, han skal blive frelst.
mama nāmahetoḥ sarvveṣāṁ savidhe yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śeṣaparyyantaṁ dhairyyam ālambiṣyate saeva paritrāsyate|
14 Men naar I se Ødelæggelsens Vederstyggelighed staa, hvor den ikke bør, (den, som læser det, han give Agt!) da skulle de, som ere i Judæa, fly til Bjergene;
dāniyelbhaviṣyadvādinā proktaṁ sarvvanāśi jugupsitañca vastu yadā tvayogyasthāne vidyamānaṁ drakṣatha (yo janaḥ paṭhati sa budhyatāṁ) tadā ye yihūdīyadeśe tiṣṭhanti te mahīdhraṁ prati palāyantāṁ;
15 men den, som er paa Taget, stige ikke ned eller gaa ind for at hente noget fra sit Hus;
tathā yo naro gṛhopari tiṣṭhati sa gṛhamadhyaṁ nāvarohatu, tathā kimapi vastu grahītuṁ madhyegṛhaṁ na praviśatu;
16 og den, som er paa Marken, vende ikke tilbage for at hente sine Klæder!
tathā ca yo naraḥ kṣetre tiṣṭhati sopi svavastraṁ grahītuṁ parāvṛtya na vrajatu|
17 Men ve de frugtsommelige og dem, som give Die, i de Dage!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yoṣitāṁ durgati rbhaviṣyati|
18 Men beder om, at det ikke skal ske om Vinteren;
yuṣmākaṁ palāyanaṁ śītakāle yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 thi i de Dage skal der være en saadan Trængsel, som der ikke har været fra Skabningens Begyndelse, da Gud skabte den, indtil nu, og som der heller ikke skal komme.
yatastadā yādṛśī durghaṭanā ghaṭiṣyate tādṛśī durghaṭanā īśvarasṛṣṭeḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyate ca|
20 Og dersom Herren ikke afkortede de Dage, da blev intet Kød frelst; men for de udvalgtes Skyld, som han har udvalgt, har han afkortet de Dage.
aparañca parameśvaro yadi tasya samayasya saṁkṣepaṁ na karoti tarhi kasyāpi prāṇabhṛto rakṣā bhavituṁ na śakṣyati, kintu yān janān manonītān akarot teṣāṁ svamanonītānāṁ hetoḥ sa tadanehasaṁ saṁkṣepsyati|
21 Og dersom nogen da siger til eder: Se, her er Kristus, eller se der! da tror det ikke.
anyacca paśyata khrīṣṭotra sthāne vā tatra sthāne vidyate, tasminkāle yadi kaścid yuṣmān etādṛśaṁ vākyaṁ vyāharati, tarhi tasmin vākye bhaiva viśvasita|
22 Thi falske Krister og falske Profeter skulle fremstaa og gøre Tegn og Undergerninger for at forføre, om det var muligt, de udvalgte.
yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|
23 Men I, vogter eder; jeg har sagt eder alt forud.”
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 Men i de Dage, efter den Trængsel, skal Solen formørkes, og Maanen ikke give sit Skin,
aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 og Stjernerne skulle falde ned fra Himmelen, og de Kræfter, som ere i Himlene, skulle rystes.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyomamaṇḍalasthā grahāśca vicaliṣyanti|
26 Og da skulle de se Menneskesønnen komme i Skyerne med megen Kraft og Herlighed.
tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|
27 Og da skal han udsende sine Engle og samle sine udvalgte fra de fire Vinde, fra Jordens Ende indtil Himmelens Ende.
anyacca sa nijadūtān prahitya nabhobhūmyoḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanonītalokān saṁgrahīṣyati|
28 Men lærer Lignelsen af Figentræet: Naar dets Gren allerede er bleven blød, og Bladene skyde frem, da skønne I, at Sommeren er nær.
uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Saaledes skulle ogsaa I, naar I se disse Ting, skønne, at han er nær for Døren.
tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|
30 Sandelig, siger jeg eder, denne Slægt skal ingenlunde forgaa, førend alle disse Ting ere skete.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|
31 Himmelen og Jorden skulle forgaa, men mine Ord skulle ingenlunde forgaa.
dyāvāpṛthivyo rvicalitayoḥ satyo rmadīyā vāṇī na vicaliṣyati|
32 Men om den Dag og Time ved ingen, end ikke Englene i Himmelen, heller ikke Sønnen, men alene Faderen.
aparañca svargasthadūtagaṇo vā putro vā tātādanyaḥ kopi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Ser til, vaager og beder; thi I vide ikke, naar Tiden er der.
ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Ligesom en Mand, der drog udenlands, forlod sit Hus og gav sine Tjenere Fuldmagt, hver sin Gerning, og bød Dørvogteren, at han skulde vaage, —
yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 vaager derfor; thi I vide ikke, naar Husets Herre kommer, enten om Aftenen eller ved Midnat eller ved Hanegal eller om Morgenen;
gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 for at han ikke, naar han kommer pludseligt, skal finde eder sovende!
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Men hvad jeg siger eder, det siger jeg alle: Vaager!”
yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|

< Markus 13 >