< Lukas 9 >
1 Men han sammenkaldte de tolv og gav dem Magt og Myndighed over alle de onde Aander og til at helbrede Sygdomme.
tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rogān pratikarttuñca tebhyaḥ śaktimādhipatyañca dadau|
2 Og han sendte dem ud for at prædike Guds Rige og helbrede de syge.
aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rogiṇāmārogyaṁ karttuñca preraṇakāle tān jagāda|
3 Og han sagde til dem: „Tager intet med paa Vejen, hverken Stav eller Taske eller Brød eller Penge, ej heller skal nogen have to Kjortler.
yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|
4 Og hvor I komme ind i et Hus, der skulle I blive og derfra drage bort.
yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|
5 Og hvor som helst de ikke modtage eder, fra den By skulle I gaa ud og endog ryste Støvet af eders Fødder til Vidnesbyrd imod dem.”
tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
6 Men de gik ud og droge fra Landsby til Landsby, idet de forkyndte Evangeliet og helbredte alle Vegne.
atha te prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmeṣu bhramituṁ prārebhire|
7 Men Fjerdingsfyrsten Herodes hørte alt det, som skete; og han var tvivlraadig, fordi nogle sagde, at Johannes var oprejst fra de døde;
etarhi herod rājā yīśoḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhṛśamudvivije
8 men nogle, at Elias havde vist sig; men andre, at en af de gamle Profeter var opstanden.
yataḥ kecidūcuryohan śmaśānādudatiṣṭhat| kecidūcuḥ, eliyo darśanaṁ dattavān; evamanyalokā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
9 Men Herodes sagde: „Johannes har jeg ladet halshugge; men hvem er denne, om hvem jeg hører saadanne Ting?” Og han søgte at faa ham at se.
kintu heroduvāca yohanaḥ śiro'hamachinadam idānīṁ yasyedṛkkarmmaṇāṁ vārttāṁ prāpnomi sa kaḥ? atha sa taṁ draṣṭum aicchat|
10 Og Apostlene kom tilbage og fortalte ham, hvor store Ting de havde gjort. Og han tog dem med sig og drog bort afsides til en By, som kaldes Bethsajda.
anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
11 Men da Skarerne fik det at vide, fulgte de efter ham; og han tog imod dem og talte til dem om Guds Rige og helbredte dem, som trængte til Lægedom.
paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|
12 Men Dagen begyndte at hælde. Og de tolv kom hen og sagde til ham: „Lad Skaren gaa bort, for at de kunne gaa herfra til de omliggende Landsbyer og Gaarde og faa Herberge og finde Føde; thi her ere vi paa et øde Sted.”
aparañca divāvasanne sati dvādaśaśiṣyā yīśorantikam etya kathayāmāsuḥ, vayamatra prāntarasthāne tiṣṭhāmaḥ, tato nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi kretuṁ jananivahaṁ bhavān visṛjatu|
13 Men han sagde til dem: „Giver I dem at spise!” Men de sagde: „Vi have ikke mere end fem Brød og to Fisk, med mindre vi skulle gaa bort og købe Mad til hele denne Mængde.”
tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|
14 De vare nemlig omtrent fem Tusinde Mænd. Men han sagde til sine Disciple: „Lader dem sætte sig ned i Hobe, halvtredsindstyve i hver.”
tatra prāyeṇa pañcasahasrāṇi puruṣā āsan|
15 Og de gjorde saa og lode dem alle sætte sig ned.
tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkṛtya tānupaveśayata, tasmāt te tadanusāreṇa sarvvalokānupaveśayāpāsuḥ|
16 Men han tog de fem Brød og de to Fisk, saa op til Himmelen og velsignede dem, og han brød dem og gav sine Disciple dem at lægge dem for Skaren.
tataḥ sa tān pañca pūpān mīnadvayañca gṛhītvā svargaṁ vilokyeśvaraguṇān kīrttayāñcakre bhaṅktā ca lokebhyaḥ pariveṣaṇārthaṁ śiṣyeṣu samarpayāmbabhūva|
17 Og de spiste og bleve alle mætte; og det, som de fik tilovers af Stykker, blev opsamlet, tolv Kurve.
tataḥ sarvve bhuktvā tṛptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagṛhuḥ|
18 Og det skete, medens han bad, vare hans Disciple alene hos ham; og han spurgte dem og sagde: „Hvem sige Skarerne, at jeg er?”
athaikadā nirjane śiṣyaiḥ saha prārthanākāle tān papraccha, lokā māṁ kaṁ vadanti?
19 Men de svarede og sagde: „Johannes Døberen; men andre: Elias; men andre: En af de gamle Profeter er opstanden.”
tataste prācuḥ, tvāṁ yohanmajjakaṁ vadanti; kecit tvām eliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kecid vadanti|
20 Og han sagde til dem: „Men I, hvem sige I, at jeg er?” Og Peter svarede og sagde: „Guds Kristus.”
tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
21 Men han bød dem strengt ikke at sige dette til nogen,
tadā sa tān dṛḍhamādideśa, kathāmetāṁ kasmaicidapi mā kathayata|
22 idet han sagde: „Menneskesønnen skal lide meget og forkastes af de Ældste og Ypperstepræsterne og de skriftkloge og ihjelslaas og oprejses paa den tredje Dag.”
sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|
23 Men han sagde til alle: „Vil nogen komme efter mig, han fornægte sig selv og tage sit Kors op daglig og følge mig;
aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dine dine kruśaṁ gṛhītvā ca mama paścādāgacchatu|
24 thi den, som vil frelse sit Liv, skal miste det; men den, som mister sit Liv for min Skyld, han skal frelse det.
yato yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
25 Thi hvad gavner det et Menneske, om han har vundet den hele Verden, men mistet sig selv eller bødet med sig selv?
kaścid yadi sarvvaṁ jagat prāpnoti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya ko lābhaḥ?
26 Thi den, som skammer sig ved mig og mine Ord, ved ham skal Menneskesønnen skamme sig, naar han kommer i sin og Faderens og de hellige Engles Herlighed.
puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
27 Men sandelig, siger jeg eder: Der er nogle af dem, som staa her, der ingenlunde skulle smage Døden, førend de se Guds Rige.”
kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|
28 Men det skete omtrent otte Dage efter denne Tale, at han tog Peter og Johannes og Jakob med sig og gik op paa Bjerget for at bede.
etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|
29 Og det skete, medens han bad, da blev hans Ansigts Udseende anderledes, og hans Klædebon blev hvidt og straalende.
atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
30 Og se, to Mænd talte med ham, og det var Moses og Elias,
aparañca mūsā eliyaścobhau tejasvinau dṛṣṭau
31 som bleve sete i Herlighed og talte om hans Udgang, som han skulde fuldbyrde i Jerusalem.
tau tena yirūśālampure yo mṛtyuḥ sādhiṣyate tadīyāṁ kathāṁ tena sārddhaṁ kathayitum ārebhāte|
32 Men Peter og de, som vare med ham, vare betyngede af Søvn; men da de vaagnede op, saa de hans Herlighed og de to Mænd, som stode hos ham.
tadā pitarādayaḥ svasya saṅgino nidrayākṛṣṭā āsan kintu jāgaritvā tasya tejastena sārddham uttiṣṭhantau janau ca dadṛśuḥ|
33 Og det skete, da disse skiltes fra ham, sagde Peter til Jesus: „Mester! det er godt, at vi ere her; og lader os gøre tre Hytter, en til dig og en til Moses og en til Elias;” men han vidste ikke, hvad han sagde.
atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
34 Men idet han sagde dette, kom en Sky og overskyggede dem; men de frygtede, da de kom ind i Skyen.
aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|
35 Og der kom fra Skyen en Røst, som sagde: „Denne er min Søn, den udvalgte, hører ham!”
tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|
36 Og da Røsten kom, blev Jesus funden alene. Og de tav og forkyndte i de Dage ingen noget af det, de havde set.
iti śabde jāte te yīśumekākinaṁ dadṛśuḥ kintu te tadānīṁ tasya darśanasya vācamekāmapi noktvā manaḥsu sthāpayāmāsuḥ|
37 Men det skete Dagen derefter, da de kom ned fra Bjerget, at der mødte ham en stor Skare.
pare'hani teṣu tasmācchailād avarūḍheṣu taṁ sākṣāt karttuṁ bahavo lokā ājagmuḥ|
38 Og se, en Mand af Skaren raabte og sagde: „Mester! jeg beder dig, se til min Søn; thi han er min enbaarne.
teṣāṁ madhyād eko jana uccairuvāca, he guro ahaṁ vinayaṁ karomi mama putraṁ prati kṛpādṛṣṭiṁ karotu, mama sa evaikaḥ putraḥ|
39 Og se, en Aand griber ham, og pludseligt skriger han, og den slider i ham, saa at han fraader, og med Nød viger den fra ham, idet den mishandler ham;
bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
40 og jeg bad dine Disciple om at uddrive den; og de kunde ikke.”
tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|
41 Men Jesus svarede og sagde: „O du vantro og forvendte Slægt! hvor længe skal jeg være hos eder og taale eder? Bring din Søn hid!”
tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|
42 Men endnu medens han gik derhen, rev og sled den onde Aand i ham. Men Jesus truede den urene Aand og helbredte Drengen og gav hans Fader ham tilbage.
tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|
43 Men de bleve alle slagne af Forundring over Guds Majestæt. Men da alle undrede sig over alt det, han gjorde, sagde han til sine Disciple:
īśvarasya mahāśaktim imāṁ vilokya sarvve camaccakruḥ; itthaṁ yīśoḥ sarvvābhiḥ kriyābhiḥ sarvvairlokairāścaryye manyamāne sati sa śiṣyān babhāṣe,
44 „Gemmer i eders Øren disse Ord: Menneskesønnen skal overgives i Menneskers Hænder.”
katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|
45 Men de forstode ikke dette Ord, og det var skjult for dem, saa de ikke begrebe det, og de frygtede for at spørge ham om dette Ord.
kintu te tāṁ kathāṁ na bubudhire, spaṣṭatvābhāvāt tasyā abhiprāyasteṣāṁ bodhagamyo na babhūva; tasyā āśayaḥ ka ityapi te bhayāt praṣṭuṁ na śekuḥ|
46 Men der opstod den Tanke hos dem, hvem der vel var den største af dem.
tadanantaraṁ teṣāṁ madhye kaḥ śreṣṭhaḥ kathāmetāṁ gṛhītvā te mitho vivādaṁ cakruḥ|
47 Men da Jesus saa deres Hjertes Tanke, tog han et Barn og stillede det hos sig.
tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,
48 Og han sagde til dem: „Den, som modtager dette Barn for mit Navns Skyld, modtager mig; og den, som modtager mig, modtager den, som udsendte mig; thi den, som er den mindste iblandt eder alle, han er stor.”
yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|
49 Men Johannes tog til Orde og sagde: „Mester! vi saa en uddrive onde Aander i dit Navn; og vi forbøde ham det, fordi han ikke følger med os.”
aparañca yohan vyājahāra he prabhe tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
50 Men Jesus sagde til ham: „Forbyder ham det ikke; thi den, som ikke er imod eder, er for eder.”
taṁ mā niṣedhata, yato yo janosmākaṁ na vipakṣaḥ sa evāsmākaṁ sapakṣo bhavati|
51 Men det skete, da hans Optagelses Dage vare ved at fuldkommes, da fæstede han sit Ansigt paa at drage til Jerusalem.
anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|
52 Og han sendte Sendebud forud for sig; og de gik og kom ind i en Samaritanerlandsby for at berede ham Herberge.
tasmāt te gatvā tasya prayojanīyadravyāṇi saṁgrahītuṁ śomiroṇīyānāṁ grāmaṁ praviviśuḥ|
53 Og de modtoge ham ikke, fordi han var paa Vejen til Jerusalem.
kintu sa yirūśālamaṁ nagaraṁ yāti tato heto rlokāstasyātithyaṁ na cakruḥ|
54 Men da hans Disciple, Jakob og Johannes, saa det, sagde de: „Herre! vil du, at vi skulle byde Ild fare ned fra Himmelen og fortære dem, ligesom ogsaa Elias gjorde?”
ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
55 Men han vendte sig og irettesatte dem.
kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manobhāvaḥ kaḥ, iti yūyaṁ na jānītha|
56 Og de gik til en anden Landsby.
manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|
57 Og medens de vandrede paa Vejen, sagde en til ham: „Jeg vil følge dig, hvor du end gaar hen.”
tadanantaraṁ pathi gamanakāle jana ekastaṁ babhāṣe, he prabho bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
58 Og Jesus sagde til ham: „Ræve have Huler, og Himmelens Fugle Reder; men Menneskesønnen har ikke det, hvortil han kan hælde sit Hoved.”
tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
59 Men han sagde til en anden: „Følg mig!” Men denne sagde: „Herre! tilsted mig først at gaa hen at begrave min Fader.”
tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|
60 Men han sagde til ham: „Lad de døde begrave deres døde; men gaa du hen og forkynd Guds Rige!”
tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|
61 Men ogsaa en anden sagde: „Herre! jeg vil følge dig; men tilsted mig først at tage Afsked med dem, som ere i mit Hus.”
tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
62 Men Jesus sagde til ham: „Ingen, som lægger sin Haand paa Ploven og ser tilbage, er vel skikket for Guds Rige.”
tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|