< Hebræerne 10 >
1 Thi da Loven kun har en Skygge af de kommende Goder og ikke Tingenes Skikkelse selv, kan den aldrig ved de samme aarlige Ofre, som de bestandig frembære, fuldkomme dem, som træde frem dermed.
vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|
2 Vilde man ikke ellers have ophørt at frembære dem, fordi de ofrende ikke mere havde nogen Bevidsthed om Synder, naar de een Gang vare rensede?
yadyaśakṣyat tarhi tēṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sēvākāriṣvēkakr̥tvaḥ pavitrībhūtēṣu tēṣāṁ kō'pi pāpabōdhaḥ puna rnābhaviṣyat|
3 Men ved Ofrene sker Aar for Aar Ihukommelse af Synder.
kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyatē|
4 Thi det er umuligt, at Blod af Tyre og Bukke kan borttage Synder.
yatō vr̥ṣāṇāṁ chāgānāṁ vā rudhirēṇa pāpamōcanaṁ na sambhavati|
5 Derfor siger han, idet han indtræder i Verden: “Slagtoffer og Madoffer havde du ikke Lyst til; men et Legeme beredte du mig;
ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|
6 Brændofre og Syndofre havde du ikke Behag i.
na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
7 Da sagde jeg: Se, jeg er kommen (i Bogrullen er der skrevet om mig) for at gøre, Gud! din Villie.”
avādiṣaṁ tadaivāhaṁ paśya kurvvē samāgamaṁ| dharmmagranthasya sargē mē vidyatē likhitā kathā| īśa manō'bhilāṣastē mayā sampūrayiṣyatē|"
8 Medens han først siger: “Slagtofre og Madofre og Brændofre og Syndofre havde du ikke Lyst til og ej heller Behag i” (og disse frembæres dog efter Loven),
ityasmin prathamatō yēṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tēnēdamuktaṁ yathā, balinaivēdyahavyāni pāpaghnañcōpacārakaṁ, nēmāni vāñchasi tvaṁ hi na caitēṣu pratuṣyasīti|
9 saa har han derefter sagt: “Se, jeg er kommen for at gøre din Villie.” Han ophæver det første for at fastsætte det andet.
tataḥ paraṁ tēnōktaṁ yathā, "paśya manō'bhilāṣaṁ tē karttuṁ kurvvē samāgamaṁ;" dvitīyam ētad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
10 Og ved denne Villie ere vi helligede ved Ofringen af Jesu Kristi Legeme een Gang for alle.
tēna manō'bhilāṣēṇa ca vayaṁ yīśukhrīṣṭasyaikakr̥tvaḥ svaśarīrōtsargāt pavitrīkr̥tā abhavāma|
11 Og hver Præst staar daglig og tjener og ofrer mange Gange de samme Ofre, som dog aldrig kunne borttage Synder.
aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|
12 Men denne har efter at have ofret eet Offer for Synderne sat sig for bestandig ved Guds højre Haand,
kintvasau pāpanāśakam ēkaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
13 idet han forøvrigt venter paa, at hans Fjender skulle lægges som en Skammel for hans Fødder.
yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
14 Thi med et eneste Offer har han for bestandig fuldkommet dem, som helliges.
yata ēkēna balidānēna sō'nantakālārthaṁ pūyamānān lōkān sādhitavān|
15 Men ogsaa den Helligaand giver os Vidnesbyrd; thi efter at have sagt:
ētasmin pavitra ātmāpyasmākaṁ pakṣē pramāṇayati
16 “Dette er den Pagt, som jeg vil oprette med dem efter de Dage,” siger Herren: “Jeg vil give mine Love i deres Hjerter, og jeg vil indskrive dem i deres Sind,
"yatō hētōstaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā paramēśvarēṇēdaṁ kathitaṁ, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ manaḥsu ca tān lēkhiṣyāmi ca,
17 og deres Synder og deres Overtrædelser vil jeg ikke mere ihukomme.”
aparañca tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
18 Men hvor der er Forladelse for disse, er der ikke mere Offer for Synd.
kintu yatra pāpamōcanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
19 Efterdi vi da, Brødre! have Frimodighed til den Indgang i Helligdommen ved Jesu Blod,
atō hē bhrātaraḥ, yīśō rudhirēṇa pavitrasthānapravēśāyāsmākam utsāhō bhavati,
20 som han indviede os som en ny og levende Vej igennem Forhænget, det er hans Kød,
yataḥ sō'smadarthaṁ tiraskariṇyārthataḥ svaśarīrēṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
21 og efterdi vi have en stor Præst over Guds Hus:
aparañcēśvarīyaparivārasyādhyakṣa ēkō mahāyājakō'smākamasti|
22 Saa lader os træde frem med et sandt Hjerte, i Troens fulde Forvisning, med Hjerterne ved Bestænkelsen rensede fra en ond Samvittighed, og Legemet tvættet med rent Vand;
atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
23 lader os fastholde Haabets Bekendelse urokket; thi trofast er han, som gav Forjættelsen;
yatō yastām aṅgīkr̥tavān sa viśvasanīyaḥ|
24 og lader os give Agt paa hverandre, saa vi opflamme hverandre til Kærlighed og gode Gerninger
aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
25 og ikke forlade vor egen Forsamling, som nogle have for Skik, men formane hverandre, og det saa meget mere, som I se, at Dagen nærmer sig.
aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|
26 Thi synde vi med Villie, efter at have modtaget Sandhedens Erkendelse, er der intet Offer mere tilbage for Synder,
satyamatasya jñānaprāptēḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kr̥tē 'nyat kimapi balidānaṁ nāvaśiṣyatē
27 men en frygtelig Forventelse af Dom og en brændende Nidkærhed, som skal fortære de genstridige.
kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|
28 Naar en har brudt med Mose Lov, dør han uden Barmhjertighed paa to eller tre Vidners Udsagn;
yaḥ kaścit mūsasō vyavasthām avamanyatē sa dayāṁ vinā dvayōstisr̥ṇāṁ vā sākṣiṇāṁ pramāṇēna hanyatē,
29 hvor meget værre Straf mene I da, at den skal agtes værd, som træder Guds Søn under Fod og agter Pagtens Blod, hvormed han blev helliget, for urent og forhaaner Naadens Aand?
tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?
30 Thi vi kende den, som har sagt: “Mig hører Hævnen til, jeg vil betale, siger Herren;” og fremdeles: “Herren skal dømme sit Folk.”
yataḥ paramēśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyantē parēśēna nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
31 Det er frygteligt at falde i den levende Guds Hænder.
amarēśvarasya karayōḥ patanaṁ mahābhayānakaṁ|
32 Men kommer de forrige Dage i Hu, i hvilke I, efter at I vare blevne oplyste, udholdt megen Kamp i Lidelser,
hē bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ēkatō nindāklēśaiḥ kautukīkr̥tā abhavata,
33 idet I dels selv ved Forhaanelser og Trængsler bleve et Skuespil, dels gjorde fælles Sag med dem, som fristede saadanne Kaar.
anyataśca tadbhōgināṁ samāṁśinō 'bhavata|
34 Thi baade havde I Medlidenhed med de fangne, og I fandt eder med Glæde i, at man røvede, hvad I ejede, vidende, at I selv have en bedre og blivende Ejendom.
yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
35 Kaster altsaa ikke eders Frimodighed bort, hvilken jo har stor Belønning;
ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
36 thi I have Udholdenhed nødig, for at I, naar I have gjort Guds Villie, kunne opnaa Forjættelsen.
yatō yūyaṁ yēnēśvarasyēcchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
37 Thi “der er endnu kun en saare liden Stund, saa kommer han, der skal komme, og han vil ikke tøve.
yēnāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyatē|
38 Men min retfærdige skal leve af Tro; og dersom han unddrager sig, har min Sjæl ikke Behag i ham.”
"puṇyavān janō viśvāsēna jīviṣyati kintu yadi nivarttatē tarhi mama manastasmin na tōṣaṁ yāsyati|"
39 Men vi ere ikke af dem, som unddrage sig, til Fortabelse, men af dem, som tro, til Sjælens Frelse.
kintu vayaṁ vināśajanikāṁ dharmmāt nivr̥ttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahē|