< Kolossensern 3 >
1 Naar I altsaa ere blevne oprejste med Kristus, da søger det, som er oventil, hvor Kristus sidder ved Guds højre Haand.
yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|
2 Tragter efter det, som er oventil, ikke efter det, som er paa Jorden.
pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|
3 Thi I ere døde, og eders Liv er skjult med Kristus i Gud.
yatō yūyaṁ mr̥tavantō yuṣmākaṁ jīvitañca khrīṣṭēna sārddham īśvarē guptam asti|
4 Naar Kristus, vort Liv, aabenbares, da skulle ogsaa I aabenbares med ham i Herlighed.
asmākaṁ jīvanasvarūpaḥ khrīṣṭō yadā prakāśiṣyatē tadā tēna sārddhaṁ yūyamapi vibhavēna prakāśiṣyadhvē|
5 Saa døder da de jordiske Lemmer, Utugt, Urenhed, Brynde, ondt Begær og Havesygen, som jo er Afgudsdyrkelse;
atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
6 for disse Tings Skyld kommer Guds Vrede.
yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|
7 I dem vandrede ogsaa I fordum, da I levede deri.
pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyēvācarata;
8 Men nu skulle ogsaa I aflægge det alt sammen, Vrede, Hidsighed, Ondskab, Forhaanelse, slem Snak af eders Mund.
kintvidānīṁ krōdhō rōṣō jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
9 Lyver ikke for hverandre, da I have afført eder det gamle Menneske med dets Gerninger
yūyaṁ parasparaṁ mr̥ṣākathāṁ na vadata yatō yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
10 og iført eder det nye, som fornyes til Erkendelse efter hans Billede, der skabte det;
svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|
11 hvor der ikke er Græker og Jøde, Omskærelse og Forhud, Barbar, Skyther, Træl, fri, men Kristus er alt og i alle.
tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|
12 Saa ifører eder da som Guds udvalgte, hellige og elskede inderlig Barmhjertighed, Godhed, Ydmyghed, Sagtmodighed, Langmodighed,
ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
13 saa I bære over med hverandre og tilgive hverandre, dersom nogen har Klagemaal imod nogen; ligesom Kristus tilgav eder, saaledes ogsaa I!
yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
14 Men over alt dette skulle I iføre eder Kærligheden, hvilket er Fuldkommenhedens Baand.
viśēṣataḥ siddhijanakēna prēmabandhanēna baddhā bhavata|
15 Og Kristi Fred raade i eders Hjerter, til hvilken I ogsaa bleve kaldede i eet Legeme; og vorder taknemmelige!
yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|
16 Lad Kristi Ord bo rigeligt iblandt eder, saa I med al Visdom lære og paaminde hverandre med Psalmer, Lovsange og aandelige Viser, idet I synge med Ynde i eders Hjerter for Gud.
khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|
17 Og alt, hvad I gøre i Ord eller i Handling, det gører alt i den Herres Jesu Navn, takkende Gud Fader ved ham.
vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|
18 I Hustruer! underordner eder under eders Mænd, som det sømmer sig i Herren.
hē yōṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadēva prabhavē rōcatē|
19 I Mænd! elsker eders Hustruer, og værer ikke bitre imod dem!
hē svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
20 I Børn! adlyder i alle Ting eders Forældre, thi dette er velbehageligt i Herren.
hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|
21 I Fædre! opirrer ikke eders Børn, for at de ikke skulle tabe Modet.
hē pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhavēyustadarthaṁ tān prati mā rōṣayata|
22 I Trælle! adlyder i alle Ting eders Herrer efter Kødet, ikke med Øjentjeneste som de, der ville tækkes Mennesker, men i Hjertets Enfold, frygtende Herren.
hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhātyā kāryyaṁ kurudhvaṁ|
23 Hvad I end foretage eder, saa gører det af Hjertet, som for Herren og ikke for Mennesker,
yacca kurudhvē tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
24 da I vide, at I af Herren skulle faa Arven til Vederlag; det er den Herre Kristus, I tjene.
yatō vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhōḥ khrīṣṭasya dāsā bhavatha|
25 Thi den, som gør Uret, skal faa igen, hvad Uret han gjorde, og der er ikke Persons Anseelse.
kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|