< Apostelenes gerninger 3 >
1 Men Peter og Johannes gik op i Helligdommen ved Bedetimen, den niende Time.
tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
2 Og en Mand, som var lam fra Moders Liv af, blev baaren frem; ham satte de daglig ved den Dør til Helligdommen, som kaldtes den skønne, for at han kunde bede dem, som gik ind i Helligdommen, om Almisse.
tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Da han saa Peter og Johannes, idet de vilde gaa ind i Helligdommen, bad han om at faa en Almisse.
tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
4 Da saa Peter tillige med Johannes fast paa ham og sagde: „Se paa os!‟
tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
5 Og han gav Agt paa dem, efterdi han ventede at faa noget af dem.
tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
6 Men Peter sagde: „Sølv og Guld ejer jeg ikke, men hvad jeg har, det giver jeg dig: I Jesu Kristi Nazaræerens Navn staa op og gaa!‟
tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
7 Og han greb ham ved den højre Haand og rejste ham op.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
8 Men straks bleve hans Ben og Ankler stærke, og han sprang op og stod og gik omkring og gik med dem ind i Helligdommen, hvor han gik omkring og sprang og lovede Gud.
tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Og hele Folket saa ham gaa omkring og love Gud.
tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
10 Og de kendte ham som den, der havde siddet ved den skønne Port til Helligdommen for at faa Almisse; og de bleve fulde af Rædsel og Forfærdelse over det, som var timedes ham.
mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
11 Medens han nu holdt fast ved Peter og Johannes, løb alt Folket rædselsslaget sammen om dem i den Søjlegang, som kaldes Salomons.
yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
12 Men da Peter saa det, talte han til Folket: „I israelitiske Mænd! Hvorfor undre I eder over dette? eller hvorfor stirre I paa os, som om vi af egen Magt eller Gudfrygtighed havde gjort, at han kan gaa?
tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
13 Abrahams og Isaks og Jakobs Gud, vore Fædres Gud, har herliggjort sin Tjener Jesus, hvem I prisgave og fornægtede for Pilatus, da han dømte, at han skulde løslades.
yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
14 Men I fornægtede den hellige og retfærdige og bade om, at en Morder maatte skænkes eder.
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
15 Men Livets Fyrste sloge I ihjel, hvem Gud oprejste fra de døde, hvorom vi ere Vidner.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
16 Og i Troen paa hans Navn har hans Navn styrket denne, hvem I se og kende, og Troen, som virkedes ved ham, har givet denne hans Førlighed i Paasyn af eder alle.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
17 Og nu, Brødre! jeg ved, at I handlede i Uvidenhed, ligesom ogsaa eders Raadsherrer.
he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
18 Men Gud har saaledes fuldbyrdet, hvad han forud forkyndte ved alle Profeternes Mund, at hans Salvede skulde lide.
kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
19 Derfor fatter et andet Sind og vender om, for at eders Synder maa blive udslettede, for at Vederkvægelsens Tider maa komme fra Herrens Aasyn,
ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
20 og han maa sende den for eder bestemte Kristus, Jesus,
punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
21 hvem Himmelen skal modtage indtil alle Tings Genoprettelses Tider, hvorom Gud har talt ved sine hellige Profeters Mund fra de ældste Dage. (aiōn )
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn )
22 Moses sagde: „En Profet skal Herren eders Gud oprejse eder af eders Brødre ligesom mig; ham skulle I høre i alt, hvad han end vil tale til eder.
yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Men det skal ske, hver Sjæl, som ikke hører den Profet, skal udryddes af Folket.‟
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
24 Men ogsaa alle Profeterne, fra Samuel af og derefter, saa mange som talte, have ogsaa forkyndt disse Dage.
śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
25 I ere Profeternes Sønner og Sønner af den Pagt, som Gud sluttede med vore Fædre, da han sagde til Abraham: „Og i din Sæd skulle alle Jordens Slægter velsignes.‟
yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
26 For eder først har Gud oprejst sin Tjener og sendt ham for at velsigne eder, naar enhver af eder vender om fra sin Ondskab.‟
ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|