< Apostelenes gerninger 22 >

1 „I Mænd, Brødre og Fædre! hører nu mit Forsvar over for eder!”
he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|
2 Men da de hørte, at han talte til dem i det hebraiske Sprog, holdt de sig end mere stille. Og han siger:
tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvve lokā atīva niḥśabdā santo'tiṣṭhan|
3 „Jeg er en jødisk Mand, født i Tarsus i Kilikien, men opfostret i denne Stad, oplært ved Gamaliels Fødder efter vor Fædrenelovs Strenghed og nidkær for Gud, ligesom I alle ere i Dag.
paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ, etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|
4 Og jeg forfulgte denne Vej indtil Døden, idet jeg lagde baade Mænd og Kvinder i Lænker og overgav dem til Fængsler,
matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|
5 som ogsaa Ypperstepræsten vidner med mig og hele Ældsteraadet, fra hvem jeg endog fik Breve med til Brødrene i Damaskus og rejste derhen for ogsaa at føre dem, som vare der, bundne til Jerusalem, for at de maatte blive straffede.
mahāyājakaḥ sabhāsadaḥ prācīnalokāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt teṣāṁ samīpād dammeṣakanagaranivāsibhrātṛgaṇārtham ājñāpatrāṇi gṛhītvā ye tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammeṣakanagaraṁ gatosmi|
6 Men det skete, da jeg var undervejs og nærmede mig til Damaskus, at ved Middag et stærkt Lys fra Himmelen pludseligt omstraalede mig.
kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|
7 Og jeg faldt til Jorden og hørte en Røst, som sagde til mig: Saul! Saul! hvorfor forfølger du mig?
tato mayi bhūmau patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ|
8 Men jeg svarede: Hvem er du, Herre? Og han sagde til mig: Jeg er Jesus af Nazareth, som du forfølger.
tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ|
9 Men de, som vare med mig, saa vel Lyset, men hørte ikke hans Røst, som talte til mig.
mama saṅgino lokāstāṁ dīptiṁ dṛṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ te nābudhyanta|
10 Men jeg sagde: Hvad skal jeg gøre, Herre? Men Herren sagde til mig: Staa op og gaa til Damaskus; og der skal der blive talt til dig om alt, hvad der er bestemt, at du skal gøre.
tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|
11 Men da jeg havde mistet Synet ved Glansen af hint Lys, blev jeg ledet ved Haanden af dem, som vare med mig, og kom saaledes ind i Damaskus.
anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān|
12 Men en vis Ananias, en Mand, gudfrygtig efter Loven, som havde godt Vidnesbyrd af alle Jøderne, som boede der,
tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko
13 kom til mig og stod for mig og sagde: Saul, Broder, se op! Og jeg saa op paa ham i samme Stund.
mama sannidhim etya tiṣṭhan akathayat, he bhrātaḥ śaula sudṛṣṭi rbhava tasmin daṇḍe'haṁ samyak taṁ dṛṣṭavān|
14 Men han sagde: Vore Fædres Gud har udvalgt dig til at kende hans Villie og se den retfærdige og høre en Røst af hans Mund.
tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ|
15 Thi du skal være ham et Vidne for alle Mennesker om de Ting, som du har set og hørt.
yato yadyad adrākṣīraśrauṣīśca sarvveṣāṁ mānavānāṁ samīpe tvaṁ teṣāṁ sākṣī bhaviṣyasi|
16 Og nu, hvorfor tøver du? Staa op, lad dig døbe og dine Synder aftvætte, idet du paakalder hans Navn!
ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|
17 Og det skete, da jeg var kommen tilbage til Jerusalem og bad i Helligdommen, at jeg faldt i Henrykkelse
tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,
18 og saa ham, idet han sagde til mig: Skynd dig, og gaa hastigt ud af Jerusalem, thi de skulle ikke af dig modtage Vidnesbyrd om mig.
tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam|
19 Og jeg sagde: Herre! de vide selv, at jeg fængslede og piskede trindt om i Synagogerne dem, som troede paa dig,
tatohaṁ pratyavādiṣam he prabho pratibhajanabhavanaṁ tvayi viśvāsino lokān baddhvā prahṛtavān,
20 og da dit Vidne Stefanus's Blod blev udgydt, stod ogsaa jeg hos og havde Behag deri og vogtede paa deres Klæder, som sloge ham ihjel.
tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ|
21 Og han sagde til mig: Drag ud; thi jeg vil sende dig langt bort til Hedninger.”
tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|
22 Men de hørte paa ham indtil dette Ord, da opløftede de deres Røst og sagde: „Bort fra Jorden med en saadan! thi han bør ikke leve.”
tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|
23 Men da de skrege og reve Klæderne af sig og kastede Støv op i Luften,
ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan
24 befalede Krigsøversten, at han skulde føres ind i Borgen, og sagde, at man med Hudstrygning skulde forhøre ham, for at han kunde faa at vide, af hvad Aarsag de saaledes raabte imod ham.
tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat|
25 Men da de havde udstrakt ham for Svøberne, sagde Paulus til den hosstaaende Høvedsmand: „Er det eder tilladt at hudstryge en romersk Mand, og det uden Dom?”
padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti?
26 Men da Høvedsmanden hørte dette, gik han til Krigsøversten og meldte ham det og sagde: „Hvad er det, du er ved at gøre? denne Mand er jo en Romer.”
enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru|
27 Men Krigsøversten gik hen og sagde til ham: „Sig mig, er du en Romer?” Han sagde: „Ja.”
tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam|
28 Og Krigsøversten svarede: „Jeg har købt mig denne Borgerret for en stor Sum.” Men Paulus sagde: „Jeg er endog født dertil.”
tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi|
29 Da trak de, som skulde til at forhøre ham, sig straks tilbage fra ham. Og da Krigsøversten fik at vide, at han var en Romer, blev ogsaa han bange, fordi han havde bundet ham.
itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet|
30 Men den næste Dag, da han vilde have noget paalideligt at vide om, hvad han anklagedes for af Jøderne, løste han ham og befalede, at Ypperstepræsterne og hele Raadet skulde komme sammen, og han førte Paulus ned og stillede ham for dem.
yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|

< Apostelenes gerninger 22 >