< Apostelenes gerninger 1 >

1 Den første Bog skrev jeg, o Theofilus! om alt det, som Jesus begyndte baade at gøre og lære,
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 indtil den Dag, da han blev optagen, efter at han havde givet Apostlene, som han havde udvalgt, Befaling ved den Helligaand;
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 for hvem han ogsaa, efter at han havde lidt, fremstillede sig levende ved mange Beviser, idet han viste sig for dem i fyrretyve Dage og talte om de Ting, der høre til Guds Rige.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Og medens han var sammen med dem, bød han dem, at de ikke maatte vige fra Jerusalem, men skulde oppebie Faderens Forjættelse, „hvorom,” sagde han, „I have hørt af mig.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Thi Johannes døbte med Vand; men I skulle døbes med den Helligaand om ikke mange Dage.”
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Som de nu vare forsamlede, spurgte de ham og sagde: „Herre! opretter du paa denne Tid Riget igen for Israel?”
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Men han sagde til dem: „Det tilkommer ikke eder at kende Tider eller Timer, hvilke Faderen har fastsat i sin egen Magt.
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Men I skulle faa Kraft, naar den Helligaand kommer over eder; og I skulle være mine Vidner baade i Jerusalem og i hele Judæa og Samaria og indtil Jordens Ende.”
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Og da han havde sagt dette, blev han optagen, medens de saa derpaa, og en Sky tog ham bort fra deres Øjne.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Og som de stirrede op imod Himmelen, medens han for bort, se, da stode to Mænd hos dem i hvide Klæder,
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 og de sagde: „I galilæiske Mænd, hvorfor staa I og se op imod Himmelen? Denne Jesus, som er optagen fra eder til Himmelen, skal komme igen paa samme Maade, som I have set ham fare til Himmelen.”
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Da vendte de tilbage til Jerusalem fra det Bjerg, som kaldes Oliebjerget og er nær ved Jerusalem, en Sabbatsvej derfra.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Og da de kom derind, gik de op paa den Sal, hvor de plejede at opholde sig, Peter og Johannes og Jakob og Andreas, Filip og Thomas, Bartholomæus og Matthæus, Jakob Alfæus's Søn og Simon Zelotes, og Judas, Jakobs Søn.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Alle disse vare endrægtigt vedholdende i Bønnen tillige med nogle Kvinder og Maria, Jesu Moder, og med hans Brødre.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Og i disse Dage stod Peter op midt iblandt Brødrene og sagde, (og der var en Skare samlet paa omtrent hundrede og tyve Personer):
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 „I Mænd, Brødre! det Skriftens Ord burde opfyldes, som den Helligaand forud havde talt ved Davids Mund om Judas, der blev Vejleder for dem, som grebe Jesus;
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 thi han var regnet iblandt os og havde faaet denne Tjenestes Lod.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 Han erhvervede sig nu en Ager for sin Uretfærdigheds Løn, og han styrtede ned og brast itu, og alle hans Indvolde væltede ud,
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 hvilket ogsaa er blevet vitterligt for alle dem, som bo i Jerusalem, saa at den Ager kaldes paa deres eget Maal Hakeldama, det er Blodager.
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Thi der er skrevet i Psalmernes Bog: „Hans Bolig blive øde, og der være ingen, som bor i den,” og: „Lad en anden faa hans Tilsynsgerning.”
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Derfor bør en af de Mænd, som vare sammen med os i hele den Tid, da den Herre Jesus gik ind og gik ud hos os,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 lige fra Johannes's Daab indtil den Dag, da han blev optagen fra os, blive Vidne sammen med os om hans Opstandelse.”
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Og de fremstillede to, Josef, som kaldtes Barsabbas med Tilnavn Justus, og Matthias.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Og de bade og sagde: „Du Herre! som kender alles Hjerter, vis os den ene, som du har udvalgt af disse to
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 til at faa denne Tjenestes og Apostelgernings Plads, som Judas forlod for at gaa hen til sit eget Sted.”
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Og de kastede Lod imellem dem, og Loddet faldt paa Matthias, og han blev regnet sammen med de elleve Apostle.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|

< Apostelenes gerninger 1 >