< 2 Korinterne 4 >
1 Derfor, da vi have denne Tjeneste efter den Barmhjertighed, som er bleven os til Del, saa tabe vi ikke Modet;
aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
2 men vi have frasagt os de skammelige Smugveje, saa vi ikke vandre i Træskhed, ej heller forfalske Guds Ord, men ved Sandhedens Aabenbarelse anbefale os til alle Menneskers Samvittighed for Guds Aasyn.
kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|
3 Men om ogsaa vort Evangelium er tildækket, da er det tildækket iblandt dem, som fortabes,
asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;
4 dem, i hvem denne Verdens Gud har forblindet de vantros Tanker, for at Lyset ikke skulde skinne fra Evangeliet om Kristi Herlighed, han, som er Guds Billede. (aiōn )
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn )
5 Thi ikke os selv prædike vi, men Kristus Jesus som Herre, os derimod som eders Tjenere for Jesu Skyld.
vayaṁ svān ghoṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumevāsmāṁśca yīśoḥ kṛte yuṣmākaṁ paricārakān ghoṣayāmaḥ|
6 Thi Gud, som sagde: „Af Mørke skal Lys skinne frem, ‟ han har ladet det skinne i vore Hjerter for at bringe Kundskaben om Guds Herlighed paa Kristi Aasyn for Lyset.
ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|
7 Men denne Skat have vi i Lerkar, for at den overvættes Kraft maa være Guds, og ikke fra os,
aparaṁ tad dhanam asmābhi rmṛṇmayeṣu bhājaneṣu dhāryyate yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaiveti jñātavyaṁ|
8 vi, som trænges paa alle Maader, men ikke stænges inde, ere tvivlraadige, men ikke fortvivlede,
vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ;
9 forfulgte, men ikke forladte, nedslagne, men ikke ihjelslagne,
vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
10 altid bærende Jesu Dødelse om i Legemet, for at ogsaa Jesu Liv maa aabenbares i vort Legeme.
asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ|
11 Thi altid overgives vi, som leve, til Død for Jesu Skyld, for at ogsaa Jesu Liv maa aabenbares i vort dødelige Kød.
yīśo rjīvanaṁ yad asmākaṁ marttyadehe prakāśeta tadarthaṁ jīvanto vayaṁ yīśoḥ kṛte nityaṁ mṛtyau samarpyāmahe|
12 Saaledes er Døden virksom i os, men Livet i eder!
itthaṁ vayaṁ mṛtyākrāntā yūyañca jīvanākrāntāḥ|
13 Men efterdi vi have den samme Troens Aand, som der er skrevet: „Jeg troede, derfor talte jeg, ‟ saa tro ogsaa vi, og derfor tale vi ogsaa,
viśvāsakāraṇādeva samabhāṣi mayā vacaḥ| iti yathā śāstre likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyate tasmācca vacāṁsi bhāṣyante|
14 idet vi vide, at han, som oprejste den Herre Jesus, skal ogsaa oprejse os med Jesus og fremstille os tillige med eder.
prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|
15 Thi det sker alt sammen for eders Skyld, for at Naaden maa vokse ved at naa til flere, og til Guds Ære forøge Taksigelsen.
ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānugrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|
16 Derfor tabe vi ikke Modet; men om ogsaa vort udvortes Menneske fortæres, fornyes dog vort indvortes Dag for Dag.
tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate|
17 Thi vor Trængsel, som er stakket og let, virker for os over al Maade og Maal en evig Vægt af Herlighed, (aiōnios )
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios )
18 idet vi ikke se paa de synlige Ting, men paa de usynlige; thi de synlige ere timelige, men de usynlige ere evige. (aiōnios )
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios )