< 2 Korinterne 11 >

1 Gid I vilde finde eder i en Smule Daarskab af mig! Dog, I gøre det jo nok.
yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|
2 Thi jeg er nidkær for eder med Guds Nidkærhed; jeg har jo trolovet eder med een Mand for at fremstille en ren Jomfru for Kristus.
īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|
3 Men jeg frygter for, at ligesom Slangen bedrog Eva ved sin Træskhed, saaledes skulle eders Tanker fordærves og miste det oprigtige Sindelag over for Kristus.
kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|
4 Thi dersom nogen kommer og prædiker en anden Jesus, som vi ikke prædikede, eller I faa en anderledes Aand, som I ikke fik, eller et anderledes Evangelium, som I ikke modtoge, da vilde I kønt finde eder deri.
asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|
5 Thi jeg mener ikke at staa tilbage i noget for de saare store Apostle.
kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye|
6 Er jeg end ulærd i Tale, saa er jeg det dog ikke i Kundskab; tværtimod paa enhver Maade have vi lagt den for Dagen for eder i alle Stykker.
mama vākpaṭutāyā nyūnatve satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣaye vayaṁ yuṣmadgocare prakāśāmahe|
7 Eller gjorde jeg Synd i at fornedre mig selv, for at I skulde ophøjes, idet jeg forkyndte eder Guds Evangelium for intet?
yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?
8 Andre Menigheder plyndrede jeg, idet jeg tog Sold af dem for at tjene eder, og medens jeg var nærværende hos eder og kom i Trang, faldt jeg ingen til Byrde;
yuṣmākaṁ sevanāyāham anyasamitibhyo bhṛti gṛhlan dhanamapahṛtavān,
9 thi min Trang afhjalp Brødrene, da de kom fra Makedonien, og i alt har jeg holdt og vil jeg holde mig uden Tynge for eder.
yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|
10 Saa vist som Kristi Sandhed er i mig, skal denne Ros ikke fratages mig i Akajas Egne.
khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate|
11 Hvorfor? mon fordi jeg ikke elsker eder? Gud ved det.
etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|
12 Men hvad jeg gør, det vil jeg fremdeles gøre, for at jeg kan afskære dem Lejligheden, som søge en Lejlighed, til at findes os lige i det, hvoraf de rose sig.
ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|
13 Thi saadanne ere falske Apostle, svigefulde Arbejdere, som paatage sig Skikkelse af Kristi Apostle.
tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|
14 Og det er intet Under; thi Satan selv paatager sig Skikkelse af en Lysets Engel.
taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,
15 Derfor er det ikke noget stort, om ogsaa hans Tjenere paatage sig Skikkelse som Retfærdigheds Tjenere; men deres Ende skal være efter deres Gerninger.
tatastasya paricārakā api dharmmaparicārakāṇāṁ veśaṁ dhārayantītyadbhutaṁ nahi; kintu teṣāṁ karmmāṇi yādṛśāni phalānyapi tādṛśāni bhaviṣyanti|
16 Atter siger jeg: Ingen maa agte mig for en Daare; men hvis saa skal være, saa taaler mig endog som en Daare, for at ogsaa jeg kan rose mig en Smule.
ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|
17 Hvad jeg nu taler, taler jeg ikke efter Herrens Sind, men som i Daarskab, idet jeg tillidsfuldt roser mig.
etasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭeneva kathyate tannahi kintu nirbbodheneva|
18 Efterdi mange rose sig med Hensyn til Kødet, vil ogsaa jeg rose mig.
apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|
19 Gerne finde I eder jo i Daarerne, efterdi I ere kloge.
buddhimanto yūyaṁ sukhena nirbbodhānām ācāraṁ sahadhve|
20 I finde eder jo i, om nogen gør eder til Trælle, om nogen æder eder op, om nogen tager til sig, om nogen ophøjer sig, om nogen slaar eder i Ansigtet.
ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve|
21 Med Skamfuldhed siger jeg det, efterdi vi have været svage; men hvad end nogen trodser paa (jeg taler i Daarskab), derpaa trodser ogsaa jeg.
daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ|
22 Ere de Hebræere? Jeg ogsaa. Ere de Israeliter? Jeg ogsaa. Ere de Abrahams Sæd? Jeg ogsaa.
te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|
23 Ere de Kristi Tjenere? Jeg taler i Vanvid: Jeg er det mere. Jeg har lidt langt flere Besværligheder, faaet langt flere Slag, været hyppigt i Fængsel, ofte i Dødsfare.
te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|
24 Af Jøder har jeg fem Gange faaet fyrretyve Slag mindre end eet.
yihūdīyairahaṁ pañcakṛtva ūnacatvāriṁśatprahārairāhatastrirvetrāghātam ekakṛtvaḥ prastarāghātañca praptavān|
25 Tre Gange er jeg bleven pisket, een Gang stenet, tre Gange har jeg lidt Skibbrud, et Døgn har jeg tilbragt paa Dybet;
vāratrayaṁ potabhañjanena kliṣṭo'ham agādhasalile dinamekaṁ rātrimekāñca yāpitavān|
26 ofte paa Rejser, i Farer fra Floder, i Farer iblandt Røvere, i Farer fra mit Folk, i Farer fra Hedninger, i Farer i By, i Farer i Ørken, i Farer paa Havet, i Farer iblandt falske Brødre;
bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmeḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātṛṇāṁ saṅkaṭaiśca
27 i Møje og Anstrengelse, ofte i Nattevaagen, i Hunger og Tørst, ofte i Faste, i Kulde og Nøgenhed;
pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|
28 foruden hvad der kommer til, mit daglige Overløb, Bekymringen for alle Menighederne.
tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|
29 Hvem er skrøbelig, uden at ogsaa jeg er det? hvem bliver forarget, uden at det brænder i mig?
yenāhaṁ na durbbalībhavāmi tādṛśaṁ daurbbalyaṁ kaḥ pāpnoti?
30 Dersom jeg skal rose mig, da vil jeg rose mig af min Magtesløshed.
yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣye|
31 Gud og den Herres Jesu Fader, som er højlovet i Evighed, ved, at jeg ikke lyver. (aiōn g165)
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn g165)
32 I Damaskus holdt Kong Aretas's Statholder Damaskenernes Stad bevogtet for at gribe mig;
dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat
33 men jeg blev igennem en Luge firet ned over Muren i en Kurv og undflyede af hans Hænder.
tadāhaṁ lokaiḥ piṭakamadhye prācīragavākṣeṇāvarohitastasya karāt trāṇaṁ prāpaṁ|

< 2 Korinterne 11 >