< 1 Timoteus 2 >
1 Jeg formaner da først af alt til, at der holdes Bønner, Paakaldelser, Forbønner, Taksigelser for alle Mennesker,
mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,
2 for Konger og alle dem, som ere i Højhed, at vi maa leve et roligt og stille Levned i al Gudsfrygt og Ærbarhed;
sarvveṣāṁ mānavānāṁ kṛte viśeṣato vayaṁ yat śāntatvena nirvvirodhatvena ceścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nṛpatīnām uccapadasthānāñca kṛte te karttavyāḥ|
3 dette er smukt og velbehageligt for Gud, vor Frelser,
yato'smākaṁ tārakasyeśvarasya sākṣāt tadevottamaṁ grāhyañca bhavati,
4 som vil, at alle Mennesker skulle frelses og komme til Sandheds Erkendelse.
sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|
5 Thi der er een Gud, og ogsaa een Mellemmand imellem Gud og Mennesker, Mennesket Kristus Jesus,
yata eko'dvitīya īśvaro vidyate kiñceśvare mānaveṣu caiko 'dvitīyo madhyasthaḥ
6 som gav sig selv til en Genløsnings Betaling for alle, hvilket er Vidnesbyrdet i sin Tid,
sa narāvatāraḥ khrīṣṭo yīśu rvidyate yaḥ sarvveṣāṁ mukte rmūlyam ātmadānaṁ kṛtavān| etena yena pramāṇenopayukte samaye prakāśitavyaṁ,
7 og for dette er jeg bleven sat til Prædiker og Apostel (jeg siger Sandhed, jeg lyver ikke), en Lærer for Hedninger i Tro og Sandhed.
tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|
8 Saa vil jeg da, at Mændene paa ethvert Sted, hvor de bede, skulle opløfte fromme Hænder uden Vrede og Trætte.
ato mamābhimatamidaṁ puruṣaiḥ krodhasandehau vinā pavitrakarān uttolya sarvvasmin sthāne prārthanā kriyatāṁ|
9 Ligesaa, at Kvinder skulle pryde sig i sømmelig Klædning med Blufærdighed og Ærbarhed, ikke med Fletninger og Guld eller Perler eller kostbar Klædning,
tadvat nāryyo'pi salajjāḥ saṁyatamanasaśca satyo yogyamācchādanaṁ paridadhatu kiñca keśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ
10 men, som det sømmer sig Kvinder, der bekende sig til Gudsfrygt, med gode Gerninger.
svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|
11 En Kvinde bør i Stilhed lade sig belære, med al Lydighed;
nārī sampūrṇavinītatvena nirvirodhaṁ śikṣatāṁ|
12 men at være Lærer tilsteder jeg ikke en Kvinde, ikke heller at byde over Manden, men at være i Stilhed.
nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirodhatvam ācaritavyaṁ|
13 Thi Adam blev dannet først, derefter Eva;
yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sṛṣṭi rbabhūva|
14 og Adam blev ikke bedraget, men Kvinden blev bedraget og er falden i Overtrædelse.
kiñcādam bhrāntiyukto nābhavat yoṣideva bhrāntiyuktā bhūtvātyācāriṇī babhūva|
15 Men hun skal frelses igennem sin Barnefødsel, dersom de blive i Tro og Kærlighed og Hellighed med Ærbarhed.
tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|