< 1 Tessalonikerne 4 >

1 Saa bede vi eder i øvrigt, Brødre! og formane eder i den Herre Jesus, at som I jo have lært af os, hvorledes I bør vandre og behage Gud, saaledes som I jo ogsaa gøre, at I saaledes maa gøre end yderligere Fremgang.
he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2 I vide jo, hvilke Bud vi gave eder ved den Herre Jesus.
yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3 Thi dette er Guds Villie, eders Helliggørelse, at I afholde eder fra Utugt;
īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
4 at hver af eder veed at vinde sig sin egen Hustru i Hellighed og Ære,
yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5 ikke i Begærings Brynde som Hedningerne, der ikke kende Gud;
ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
6 at ingen foruretter og bedrager sin Broder i nogen Sag; thi Herren er en Hævner over alt dette, som vi ogsaa før have sagt og vidnet for eder.
etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7 Thi Gud kaldte os ikke til Urenhed, men til Helliggørelse.
yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8 Derfor altsaa, den, som foragter dette, han foragter ikke et Menneske, men Gud, som ogsaa giver sin Helligaand til eder.
ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
9 Men om Broderkærligheden have I ikke nødig, at jeg skal skrive eder til; thi I ere selv oplærte af Gud til at elske hverandre;
bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
10 det gøre I jo ogsaa imod alle Brødrene i hele Makedonien; men vi formane eder, Brødre! til yderligere Fremgang
kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
11 og til at sætte en Ære i at leve stille og varetage hver sit og arbejde med eders Hænder, saaledes som vi bøde eder,
aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
12 for at I kunne vandre sømmeligt over for dem, som ere udenfor, og for ikke at trænge til nogen.
etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13 Men vi ville ikke, Brødre! at I skulle være uvidende med Hensyn til dem, som sove hen, for at I ikke skulle sørge som de andre, der ikke have Haab.
he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
14 Thi naar vi tro, at Jesus er død og opstanden, da skal ogsaa Gud ligesaa ved Jesus føre de hensovede frem med ham.
yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
15 Thi dette sige vi eder med Herrens Ord, at vi levende, som blive tilbage til Herrens Tilkommelse, vi skulle ingenlunde komme forud for de hensovede.
yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
16 Thi Herren selv skal stige ned fra Himmelen med et Tilraab, med Overengels Røst og med Guds Basun, og de døde i Kristus skulle opstaa først;
yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
17 derefter skulle vi levende, som blive tilbage, bortrykkes tillige med dem i Skyer til at møde Herren i Luften; og saa skulle vi altid være sammen med Herren.
aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18 Saa trøster hverandre med disse Ord!
ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|

< 1 Tessalonikerne 4 >